________________
४२०
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/जो०/३१८ महर्टिकानि बृहस्तिथिकत्वात्, एवं नक्षत्रेभ्यो ग्रहा महर्द्धिकाः, ग्रहेभ्यः सूर्या महार्द्धिकाः, सूर्येभ्यश्चन्द्रा महर्द्धिकाः, एवं सर्वाल्पर्द्धयस्ताराः सर्वमहर्द्धयश्चन्द्राः।
सम्प्रति जम्बूद्वीपे ताराणां परस्परमन्तरप्रतिपादनार्थमाह
मू. (३१८) जंबूदीवे णं भंते ! दीवे तारारुवस्स २ एस णं केवतियं अबाधाए अंतरे पण्णत्ते?, गोयमा! दुविहे अंतरे पण्णत्ते, तंजहा-वाघातिमे य निव्वाघाइमे य । तत्थ णंजे से वाघातिमे से जहन्नेणं दोन्नि य छावढे जोयणसए उक्कोसेणं बारस जोयणसहस्सइं दोणिय य बायाले जोयणसए तारारुवस्स २ य आबाहाए अंतरे पन्नते । तत्थ णं जे से निव्वाघातिमे से जहन्नेणं पंचधणुसयाइं उक्कोसेणं दो गाउयाइंतारारुव जाव अंतरे प०॥
वृ. 'जंबूदीवेणं भंते ! दीवे इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे तारायास्ताराया एतदन्तरं कियदबाधयाप्रज्ञप्म्?, भगवानाह-गौतम! द्विविधमन्तरंप्रज्ञप्तं, तद्यथा-व्याघातिमंनिव्यार्घातिम च, व्याहननं व्याघातः-पर्वतादिस्खलनं तेन निवृत्तं व्याघातिमं 'मावादिम्' इति इमप्रत्ययः, निर्वाघातिम-व्याघातिमानिर्गतं स्वाभाविकमित्यर्थ, तत्र यन्नियाघातिमं तज्जघन्येन पञ्च धनुःशतानि उत्कर्षतोद्वेगव्य, तत्र यद्व्याघातिमंतजघन्येन द्वोयोजनशते 'षट्षष्टे षट्षष्टधिके, एतच्च निषघकूटादिकमपेक्ष्य वेदितव्यं, तथाहि
निषधपर्वतःस्वभावादप्युच्चैश्चत्पारियोजनशतानितस्योपरिपञ्चयोजनशतोच्चानि कूटानि, तानिचमूले पञ्च योजनशतान्यायामविष्कम्भाभ्यांमध्ये त्रीणियोजनशतानि पञ्चसत्पत्यधिकानि उपर्यर्द्धतृतीयानि, तेषां चोपरितनभागसमश्रेणिप्रदेशेतथाजगत्स्वाभाव्यादष्टावष्टौ योजनान्युभयतोऽबाधया कृत्वा ताराविमानानि परिभ्रमन्ति, ततो जघन्यतो व्याघातिममन्तरं द्वे योजनशते षषष्ट्यधिके भवति, उत्कर्षतो द्वादशयोजनसहस्पणिद्वेजोयनशते द्वाचत्वारिंशदधिके, एतच्च मेरुमपेक्ष्य द्रष्टव्यं, तथाहि-मेरुर्दशय योजनसहस्राणि मेरश्चोभयतोऽबाधया एकादश योजनशतान्येकविंशत्यधिकानि, ततःसर्वसङ्ख्यामीलने द्वादशयोजनसहस्राणि द्वेचयोजनशतेद्वाचत्वारिंशदधिके, कचित्सर्वत्र वाघाइएनिव्वाघाइए' इति पाठस्तत्र व्याघातो यथोक्तरूपोऽस्यास्तीति व्याघातिकम्, 'अत्रोऽनेकस्वरा'दिति मत्वर्थीयइकप्रत्ययः, व्याघातिकानिर्गतं निव्यार्घातिकमिति
मू. (३१९) चंदस्स णं भंते ! जोतिसिंदस्स जोतिसरनो कति अग्गमहिसीओ पन्नताओ?, गोयमा! चत्तारि अग्गमहिसीओपन्नत्ताओ, तंजहा-चंदप्पभादोसिणाभाअच्चिमालीपभंकरा, एत्थ णं एगमेगाए देवीए चत्तारि चत्तारि देवसाहस्सीओ परिवारे य, पभूणं ततो एगमेगा देवी एगमेगा देवी अन्नाइं चत्तारि २ देविसहस्साइं परिवारं विउजित्तए, एतमेव सपुव्वावरेणं सोलस देवसाहस्सीओ पन्नत्ताओ, से तुंतुडिए ।
वृ. 'चंदस्स णं भंते!' इत्यादि, चन्द्रस्य भदन्त ! ज्योतिषेन्द्रस्य ज्योतिषराजस्य 'कति' कियत्सङ्ख्याका अग्रमहिष्यःप्रज्ञप्ताः?, भगवानाह-गौतम! चतस्रऽग्रमहिष्यः प्रज्ञप्ताः, तद्यथाचन्द्रप्रभा १ 'दोसिणाभा' इति ज्योत्स्नाभा २ अर्चिाली ३ प्रभङ्करा ४॥ _ 'तत्थ ण मित्यादि, 'तत्र' तासु चतसृषु अग्रमहिषीषु मध्ये एकैकस्या देव्याश्चत्वारि २ देवीसहस्राणि परिवारः प्रज्ञप्तः, किमुक्तं भवति?-एकैकाऽग्रमहिषी चतुर्णी २ देवीसहस्राणां पट्टराज्ञी, एकैवसाइत्थम्भूताऽग्रमहिषीपरिवारावसरे तथाविधांज्योतिष्कराजचन्द्रदेवेच्छामुपलभ्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org