________________
प्रतिपत्तिः-३, दीव०
_३८५ पुंडरीयसयपत्सहस्पत्तकेसरफुल्लोवचियाओछप्पयपरिभुञ्जमाणकमलाओ अच्छविमलसलिलपडिपुण्णाओ पडिहत्थगभमन्तमच्छकच्छभअणेगसउणगणमिहुणविचरियसहुण्णइयमहुरसरनाइयाओ" अस्य व्याख्यानं प्राग्वत्।
_ 'वारुणीवरोदगपडिहत्थाओ' इत्यादि, वारुणिवरे च वरवारुणीव यद् उदकं तेन 'पडिहत्थाओ' प्रतिपूर्णा ‘पत्तेयं पत्तेयं पउमवरवेइयापरिक्खित्ताओ पासाईयाओ दरिसणिज्जाओ अभिरुवाओपडिरूवाओ' इति पाठसिद्धम्। 'तिसोवानतोरणा' इतितासांत्रिसोपानानितोरणानि च प्रत्येकं वक्तव्यानि, तानि चैवम्-"तासि णं खुड्डखुड्डियाणं वावीणं पुखरिणीणं दीहियाणं गुंजालियाणं सरसियाणं सरपंतियाणं सरसरपंतियाणं बिलपंतियाणं पत्तेयं २ चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पन्नत्ता, तेसि णं तिसोपाणपडिरूवगाणं इमे एयासवे वण्णावासे पन्नत्ते, तंजहा-वइरामयानेमा रिट्ठामया पइट्ठाणा वेरुलियामयाखंभासुवण्णरुप्पमया फलगावइरामया संधी लोहियक्खमइओ सूईओ नानामणिमयाअवलंबणा अवलंबणबाहाओपासाईयादरसणिज्जा अभिरुवापडिरूवा, तेसिणंतिसोवाणपडिरूवगाणंपुरतो पत्तेयं २ तोरणापन्नत्ता, तेणंतोरणा नानामणिमया नानामणिमएसुखंभेसुउवनिविट्ठा विविहमुत्तंतरोवचिया विविहता-रारूवोववेया ईहामिगउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउम-लयभत्तिचित्ता खंभुग्गयवरवेइयापरिगयाभिरामा विजाहरजमलजुयलजंतजुत्ताविव अच्चीसह-स्समालिणीया रूवगसहस्सकलिया भिसमाणा भिब्मिसमाणाचक्खुल्लोयणलेसासुहफासा सस्सिरीया पासाईया दरिसणिज्जाअभिरुवापडिरूवा, तेसिणं तोरणाणंउवरिंअट्ठट्ठमंगलगापन्नत्ता,तंजहा-सोत्थियसिरिवच्छनंदियावत्तवद्धमाणगभद्दासणकलसमच्छदप्पणा सव्वरयणामया अच्छा जाव पडिरूवा
तेसि णं तोरणाणं उवरिं बहवे किण्हचामरज्झया नीलचामरज्झया लोहियचामरज्झया हालिद्दचामरज्झया सुक्कल्लचामरज्झया अच्छा सण्हा रुप्पपट्टा वइरामयदंडा जलयामलगंधिया सुरम्मा पासाईया दरसणिज्जा अभिरूवा पडिरूवा । तेसिणं तोरणाणं उवरिं बहवे छत्ताइच्छता पडागाइपडागाघंटाजुयलाउप्पलहत्ययाकुमुयहत्थया नलिनहत्थगासुभगहत्यगासोगंधियहत्यगा पोंडरियहत्थगा महापोंडरीयहत्थगा सतपत्तहत्थगा सहस्सपत्तहत्थगा सयसहस्सपत्तहत्थगा' सव्वरयणामया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मला निप्पंका निक्ककडच्छाया सप्पमा सस्सिरीया सउज्जोया पासाईया दरिसणिज्जा अभिरूवा पडिरूवा।" अस्य व्याख्या पूर्ववत् ।
'तासि णं खुड्डाखुड्डियाणं वावीणं पुक्खरिणीणं जाव बिलपंतियामं तत्य तत्य देसे तहिं तहिं बहवे उप्पायपव्वगा निययपव्वयगा जगतीपव्वयगा दारुपव्वयगा मंडवगा दगमंडवगा दकमालगा दगपासाया उसडगाखडखडगाअंदोलगा पक्खंदोलगा सव्वरयणामयाअच्छाजाव पडिरूवा।' इति प्राग्वत् । तेसुणं पव्वयगेसु जावपक्खंदोलगेसुबहवे हंसासणाई उन्नयासणाई पणयासणाई दीहासणाई भद्दासणाइ पकखाअखासणाई मगरासणाई पउमासणाई सीहासणाई दिसासोवत्थियासणाइं सव्वफालियामयाइं अच्छाईजाव पडिरूवाइं।
वरुणवरस्स णं दीवस्स तत्थ तत्थ देसे तहिं तहिं बहवे आलीघरगा मालीधरगा केयइ० अच्छण० पेच्छण० मज्जण० गत० मोहन० चित्त० मकल०जाल० कुसुमघरगासव्वफालियामया [9] 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org