________________
३८४
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / २९०
वण० वारुणिवरोदगपडिहत्थाओ पासातीताओ ४, आसु मं खुड्डाखुड्डियासु जाव बिलपंतियासु बहवे उप्पायपव्वता जाव खडहडगा सव्वफलिहामया अच्छा तहेव वरुणवरुणप्पभा य एत्थ दो देवा महिड्डीया परिवसंति, से तेणट्टेणं जाव निच्चे ।
जोतिसं सव्वं संखेज्जगेणं जाव तारागणकोडिकोडीओ ।
वृ. 'पुक्खरोदण्णं समुद्द' मित्यादि, पुष्करोदं णमिति पूर्ववत् समुद्रं वरुणवरो नाम द्वीपो वृत्तो वलयाकारसंस्थनसंस्थितः सर्वतः समन्तात्संपरिक्षिप्य तिष्ठति । अत्रापि पुष्करोदसमुद्रवच्चक्रवालविष्कम्भपरिक्षेपवेदिकावनखण्डद्वारतदन्तरप्रदेशजीवोपपातवक्तव्यता वक्तव्या ।
मू. (२९१) वरुणवरण्णं दीवं वरुणोदे नामं समुद्दे वट्टे वलया० जाव चिट्ठति, समचक्क० विसमचक्कवि० तहेव सव्वं भाणियव्वं, विक्खंभपरिक्खेवो संखिज्जाइं जोयणसहस्साइं दारंतरं च पउमवर० वनसंडे पएसा जीवा अट्ठो गोयमा ! वारुणोदस्स णं समुद्दस्स उदए से जहा नामए चंदप्पभाइ वा मणिसिलागाइ वा वरसीधुवरवारुणीइ वा पत्तासवेइ वा पुप्फासवेइ वा चोयासवेइ वा फलासवेइ वा महुमेरएइ वा जातिप्पसन्नाइ वा खजूर सारेइ वा मुद्दियासारेइ वा कापिसायणाइ वा सुपक्कखोयरसेइ वा पभूतसंभारसंचिता पोसमाससतभिसयजोगवत्तिता निरुवहतविसिदिन्नकालोवयारा सुधोता उक्कोसग (मयपत्ता) अट्ठपिट्टपुट्ठा (पिट्ठ निट्ठिजा) ।
[ मुखइंतवरकिमदिण्णकद्दमा कोपसन्ना अच्छा वरवारुणी अतिरसा जंबूफलपुट्ठवन्ना सुजाता ईसिउट्ठावलंबिणी अहियमधुरपेज्जा ईसासिरत्तणेत्ता कोमलकवोलकरणी जाव आसादिता विसदिता अनिहुयसंलावकरणहरिसपीतिजणणी संतोसततबिबोक्कहावविब्भमविलासवेल्लहलगमणकरणी विरणमधियसत्तजणणी य होति संगामदेसकालेकयरणसमरपसरकरणी कढियाणविपयतिहिय- याण मउयकरणी य होति उववेसिता समाणा गतिं खलावेति य सयलंमिवि सुभासपुव्वालिया समरभग्गवणोसहयारसुरभिरसदीविया सुगंधा आसायणिज्जा विस्सायणिज्जा पीणणिज्जा दप्पणिज्जा मयणिज्जा सव्विंदियगातपल्हायणिज्जा] ।
आसला मांसला पेसला (ईसी ओट्ठावलंबिणी ईसी तंबच्छिकरणी ईसी वोच्छेया कडुआ) वण्णेणं उववेया गंधेणं उववेया रसेणं उववेया फासेणं उववेया, भवे एयारूवे सिया ?, गो० ! नो इणट्टे समट्टे, वारुणस्स णं समुद्दस्स उदए एत्तो इट्ठतरे जाव उदए। से एएणट्टेणं एवं वुच्चति० तत्थ णं वारुमिवारुणकंता देवा महिड्डीया० जाव परिवसंति, से एएणट्टेणं जाव णिच्चे, सव्वं जोइससंखिजे केण नायव्वं वारुणवरे णं दीवे कइ चंदा पभासिंसुवा ३ ॥
वृ. सम्प्रति नामान्वर्थमभिधित्सुराह - 'सेकेणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते वरुणवरो द्वीपो वरुणवरो द्वीपः ? इति, भगवानाह - गौतम ! वरुणवरस्य द्वीपस्य तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवः 'खुड्डा खुड्डियाओ जाव बिलपंतियाओ यावत्करणात् पुक्खरणीओ गुंजालियाओ दीहियाओ सराओ सरपंतियाओ सरसरपंतियाओ बिलपंतीओ अच्छाओ जाव महुररसणिचतातो' इति यावत्करणात् 'सण्हाओ रयणमयकूलाओ समतीराओ वइरामयपासाणाओ तवमिज्जतलाओ सुवण्णसुज्झरययवालुयाओ वेरुलियमणिफालियपडलपच्चोयडाओ सुहोयाराओ सुहुत्ताराओ नानामणितित्थसुबद्धाओ चाउक्कोणाओ अणुपुव्वसुजायवप्पगंभीरसीयलजलाओ संछन्नपत्तभिसमुणालाओ बहुलुप्पकलुमुयनलिणसुभगसोंधियाओ
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org