________________
प्रतिपत्तिः -३, दीव०
३२९ वा जोएस्संति वा ? कति महग्गहा चारं चरिंसु वा चरिति वा चरिस्संति वा ? केवतिताओ तारागणकोडाकोडीओ सोहंसु वा सोहंति वा सोहेस्संतिवा?
गोयमा! जंबूद्दीवेणं दीवे दो चंदा पभासिंसु वा ३ दो सूरिया तविंसु वा ३ छप्पन्नं नक्खत्ता जोगंजोएंसु वा ३ छावत्तरं गहसतं चारं चरिंसु वा ३।
वृ. 'जंबूद्दीवेणंभंते ! दीवे' इत्यादि सुगम, नवरं षट्पञ्चाशन्नक्षत्राणि एकैकस्य शशिनः परिवारेऽष्टाविंशतिनक्षत्राणां भावात्, षट्सप्ततंग्रहशतमेकैकंशशिनंप्रत्यष्टाशीतेहाणां भावात्, तथैकस्य शशिनः परिवारे तारागणपरिमाणं षट्षष्टि सहस्राणि नव शतानि पञ्चसप्तत्यधिकानि कोटीकोटीनां, वक्ष्यति च॥१॥ “छावट्ठिसहस्साई नव चेव सयाइपंचसयराइं।
एगससीपरिवारो तारागणकोडिकोडीणं ॥" मू. (१९६) एगं च सतसहस्संतेत्तीसंखलु भवे सहस्साइं।
नव य सया पन्नासा तारागणकोडकोडीणं॥ मू. (१९७) सोभिंसु वा सोभंति वा सोभिस्संति वा।
वृ. जम्बूद्वीपे च द्वौ शशिनौ तदेतद् द्वाभ्यां गुण्यते ततः सूत्रोक्तं परिमाणं भवति-एकं शतसहनं त्रयस्त्रिंशत्सहस्राणि नवशतानि पञ्चाशदधिकानि कोटीकोटीनामिति ।। तदेवमुक्तो जम्बूद्वीपः, सम्प्रति लवणसमुद्रं विवक्षुरिदमाह
मू. (१९८) जंबूद्दीवं नाम दीवं लवणे नामं समुद्दे वट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खिताणंचिठ्ठति ॥ लवणेणंभंते! समुद्दे किंसमचक्कवालसंठिते विसमचक्कवालसंठिते?, गोयमा ! समचक्कवालसंठिए नो विसमचक्कवालसंठिए।
लवणे णं भंते ! समुद्दे केवतियं चक्कवालविक्खंभेणं? केवतियं परिक्खेवेणं पन्नते?, गोयमा! लवणेणंसमुद्दे दोजोयणसतसहस्साइंचक्कवालविखंभेणं पन्नरस जोयणसयसहस्साई एगासीइसहस्साहं सयमेगोणचत्तालीसे किंचिविसेसाहिए लवणोदधिणो चक्कवालपरिक्खेवेणं।
से णं एक्काए पउमवरवेदियाए एगेण य वनसंडेणं सव्वतो संता संपरिक्खित्ते चिट्ठइ, दोण्हवि वण्णओ । साणं पउमवर० अद्धजोयणं उ९० पंचधनुसयविक्खंभेणं लवणसमुद्दसमियपरिक्खेवणं, सेसं तहेव । से णं वनरांडे देसूणाई दो जोयणाइं जाव विहरइ।
लवणस्स णं भंते ! समुदस्स कति दारा पन्नत्ता ?, गोयमा ! चत्तारि दारा पन्नत्ता, तंजहा-विजये वेजयंते जयंते अपराजिते । कहि णं भंते ! लवणसमुदस्स विजए नामं दारे पन्नते?, गोयमा! लवमसमुदस्सपुरथिमपेरंते धायइखंडस्स दीवस्स पुरस्थिमद्धस्स पञ्चत्थिमेणं सीओदाए महानदीए उप्पिं एत्थ णं लवणस्स समुदस्स विजए नामं दारे पन्नते ?, गोयमा ! लवणसमुदस्स पुरथिमपेरंतेधायइखंडस्स दीवस्सपुरस्थिमद्धस्स पच्चत्थिमेणं सीओदाए महानदीए उपिं एत्थ णं लवणस्स समुद्दस्स विजए नामं दारे पन्नते अट्ठ जोयणाई उड्ढे उच्चत्तेणं चत्तारि जोयणाई विखंभेणं, एवं तं चेव सव्वं जहा जंबुद्दीवस्स विजयस्सरिसेवि (दारसरिसमेयंपि) रायहाणी पुरथिमेणं अन्नंमि लवणसमुद्दे ॥
कहिणं भंते! लवणसमुद्दे वेजयंते नामंदारे पन्नते?, गोयमा ! लवणसमुद्दे दाहिणपेरंते
Jain Education International
For
For Private & Personal Use Only
www.jainelibrary.org