________________
३२५
प्रतिपत्तिः-३, दीव०
जंबूए उत्तरस्स भवणस्स पञ्चत्थिमेणं उत्तरपञ्चत्थिमस्स पासायवडेंगस्स पुरथिमेणं एत्थ णंएगेकूडे पन्नत्ते, तं चेव, जंबूए उत्तरभवणस्स पुरथिमेणं उत्तरपुरथिमिल्लस्स पासायवडेंसगस्स पञ्चत्थिमेणं एत्थ णं एगे महं कूडे पन्नते, तं चेव पमाणं तहेव सिद्धायतणं।
___ जंबू णं सुदंसणा अन्नेहिं बहूहं तिलएहिं लउएहिं जाव रायरुक्खेहिं हिंगुरुक्खेहिं जाव सब्बतो समंता संपरिक्खित्ता। जंबूतेणं सुदंसणाए उविरिंबहवे अट्ठमंगलगा पन्नत्ता, तंजहासोत्थियसिरिवच्छ० कण्हा चामरज्झया जाव छत्तातिच्छत्ता॥
जंबूए णं सुदंसणाए दुवालस नामधेजा पन्नता, तंजहा
वृ. 'जंबूए ण मित्यादि, जम्ब्वाः सुदर्शनायाश्चतुर्दिशि एकैकस्यां दिशि एकैकशाखाभावतश्चतस्रःशाखाःप्रज्ञप्ताः, तद्यथा-एकापूर्वस्यामेका दक्षिणस्यामेका पश्चिमायामेकोत्तरस्यां, तत्र या सा पूर्वशाला, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, 'तस्सण'मित्यादि, तस्या बहुमध्यदेशभागे अत्र महदेकं भवनं प्रज्ञप्तं, क्रोशमायामतोऽर्द्धक्रोशं विष्कम्भतो देशोनं क्रोोमूर्द्धमुच्चैस्त्वेन, तस्य वर्णको द्वारादिवक्तव्यता च प्रागुक्तमहापद्मवत्, तथा चाह- पमाणाइया महापउमवत्तव्वया भाणियव्वा अहीणमइरित्ता जाव उप्पलहत्थगा' इति । तत्थ णमित्यादि, तत्र या सा दक्षिणात्या शाखा तस्या बहुमध्यदेशभागे अत्र महानेकः प्रासादावतंसकः प्रज्ञप्तः, क्रोशमेकमूर्द्धमुच्चैस्त्वेन, अर्द्धक्रोशंविष्कम्भेन, 'अब्भुग्गयमूसियपहसियाइवे'त्यादितद्वर्णनमुपर्युलोचवर्णनं भूमिभागवर्णनं मणिपीठिकावर्णनं सिंहासनवर्णनं च प्राग्वत्, नवरमत्र मणिपीठिका पञ्चधनुःशतान्यायामविष्कम्भाभ्यामर्द्धतृतीयानि धनुःशतानि बाहल्येन सिंहासनं च सपरिवारं वाच्यमिति, तस्य च प्रसादावतंसकस्योपरि बहून्यष्टावष्टौ स्वस्तिकादीनि मङ्गलकानीत्यादि तावद्वक्तव्यं यावद्बहवः सहस्रपत्रहस्तका इति, यताचदक्षिणस्यांशाखायांप्रासादावतंसक उक्तस्तथापश्चिमायामुत्तरस्यामपि प्रत्येकं वक्तव्यः, जम्ब्बाः सुदर्शनाया उपरि विडिमाया बहुमध्यदेशभागे सिद्धायतनं, तच्च पूर्वस्यां भवनमिव तावद्वक्तव्यं यावन्मणिपीठिका-वर्णनं, तत ऊर्द्धमेवं वक्तव्यं
'तीसे ण मित्यादि, तस्या मणिपीठिकाया उपरिअत्र महानेको देवच्छन्दकः प्रज्ञप्तः, एवं पञ्चधनुःशतान्यायामविष्कम्भाभ्यां पञ्चधनुःशतानि सातिरेकाणि ऊर्ध्वमुच्चैस्त्वेन सर्वात्मना रत्नमयः, अच्छइत्यादि पूर्ववद्यावत्प्रतिरूपइति । तत्थणं अट्ठसयं जिनपडिमाणं जिनुस्सेहपमाणमेत्ताणं सन्निक्खित्ताणं चिट्ठई' इत्यादि पूर्ववत्तावद्वक्तव्यं यावत् 'अट्ठसयं धूवकडुच्छुयाणं सन्निक्खित्ताणं चिट्ठई' इति पदं, 'सिद्धायणस्स उप्पिं अट्ठट्ठमंगलगा' इत्यादि पूर्ववत्तावद्वक्तव्यं यावत् 'अट्ठसयंधूवकडुच्छुयाणं सन्निक्खित्ताणंचिट्ठइ' इति पदं, सिद्धाययनस्स उप्पिं अट्ठट्ठमंगलगा' इत्यादि पूर्ववत्तावद्वक्तव्यं यावत् सहस्सपत्तहत्थगा' इति, सर्वत्रापिच व्याख्याऽपि पूर्ववत् _ 'जंबूणंसुदंसणा' इत्यादि, जम्बूः सुदर्शना द्वादशभिः पद्मवरवेदिकाभिः सर्वतः' सर्वासु दिक्षु समन्ततः' सामस्त्येन संपरिक्षिप्ता । वेदकावर्णनं प्राग्वत्। 'जंबूण मित्यादि, जम्बूःसुदर्शना अन्येन जम्बूनामष्टशतेन तदोच्चत्वप्रमाणमात्रेण ‘सर्वतः' सर्वासु दिक्षु ‘समन्ततः' सामस्त्येन संपरिक्षिप्ता ।तदोच्चप्रमाणमेव भावयति-'ताओण'मित्यादि, ताः' अष्टोत्तरशतसङ्ख्या जम्ब्याः प्रत्येकं चत्वारि योजनान्यूर्द्धमुच्चैस्त्वेन क्रोशमुद्वेधेन योजनमेकं स्कन्धःक्रोशं बाहल्येन स्कन्धः, त्रीणि योजनानि विडिमाऊर्ध्वं विनिर्गता शाखा बहुमध्यदेशभागे चत्वारि योजनान्याया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org