________________
२६१
प्रतिपत्तिः -३, दीव० समोहणंति २ ता संखेज्जाइंजोयणाइंदंडं निसरंतितं०
-रयणाणंजावरिट्ठाणं, अहाबायरे पोग्गले परिसाङतिर ताअहासुहुमे पोग्गले परियायंति २तता दोच्चंपि वेउब्वियसमुग्घाएणंसमोहणंति २ ताअट्ठसहस्संसोवण्णियाणंकलसाणंअट्ठसहस्सं रुप्पामयाणं कलसाणं अट्ठसहस्सं मणिमयाणं अट्ठसहस्सं सुवण्णरुप्पामयाणं अट्ठसहस्सं सुवण्णमणिमयाणं अट्ठसहस्सं रुप्पामणियाणं अट्ठसहस्सं सुवण्णरुप्पामताणं अट्ठसहस्सं भोमेजाणं अट्ठसहस्सं भिंगारगाणं एवं आयंसगाणंथालाणं पातीणं सुपतिट्ठकाणं चित्ताणं रयणकरंडगाणं पुष्फचंगेरीणंजाव लोमहत्थचंगेरीणंपुप्फपडलगाणंजाव लोमहत्यगपडलगाणं अट्ठसतंसीहासणाणं छत्ताणं चामराणं अवपडगाणं बट्टकाणं तवसिप्पाणं खोरकाणं पीणकाणं तेल्लसमुग्गकाणं ।
-अट्ठसतंधूवकडुच्छुयाणंविउव्वंतितेसाभाविए विउविएयकलसेयजावधूवकडुच्छुए य गेहंति गेण्हित्ता विजयातो रायहाणीतो पडिनिक्खमंति २ त्ता ताए उक्किट्ठाए जाव उद्धुत्ताए दिव्वाए देवगतीए तिरियमसंखेजाणं दीवसमुद्दाणं मझमझेणं वीयीवयमाणा २ जेणेव खीरोदे समुद्दे तेणेव उवागच्छंति तेणेव उवागच्छित्ता खीरोदगं गिण्हित्ता जातिं तत्थ उप्पलाई जाल सतसहस्सपत्तातिं तातिंगिण्हंति २ ताजेणेवपुक्खरोदे समुद्दे तेणेव उवागच्छंति २ ता पुक्खरोदगं गेण्हंति पुक्खरोदगं गिण्हित्ता जातिं तत्थ उप्पलाइंजाव सतसहस्सपत्ताइंताई गिण्हति २ त्ता।
-जेणेव समयखेत्ते जेणेव भरहेरवयातिं वासाइंजेणेव मागधवरदामपभासाइं तित्थाई तेणेव उवागच्छंति तेणेव उवागच्छित्ता तित्योदगं गिण्हंति २ ता तित्थमट्टियं गेहंति २ त्ता जेणेव गंगासिंधुरत्तारत्तवतीसलिला तेणेव उवागच्छंति २ त्ता सरितादगं गेण्हति २ त्ता उभओ तडमट्टियं गेण्हति गेण्हित्ता जेणेव चुल्लहिमवंतसिहरिवासधरपव्वता तेणेव उवागच्छंति, तेणेव उवागच्छित्ता सव्वतूवरे य सव्वपुप्फे य सव्वगंधे य सव्वमल्ले य सव्वोसहिसिद्धत्थए गिण्हति सव्वोसहिसिद्धत्थए गिण्हित्ता।
-जेणेव पउमद्दहपुंडरीयद्दहा तेणेव उवागच्छंति तेणेव २ दहोदगं गेण्हंति जाति तत्थ उप्पलाइं जाव सतसहस्सपत्ताइं ताइं गेण्हंति ताई गिण्हित्ता जेणेव हेमवयहेरण्मवयाई वासाई जेणेव रोहियरोहितंससुवण्णकूलरुप्पकूलाओ तेणेव उवागच्छंति २ ता सलिलोदगं गेण्हंति २ ताउभओ तडमट्टियंगिण्हंति गेण्हित्ताजेणेव सदावातिमालवंतपरियागा वट्टवेतड्ढपव्वता तेणेव उवागच्छंति तेणेव उवागच्छित्ता सव्वतुवरे य जाव सब्बोसहिसिद्धत्थए य गेण्हंति।
सिद्धत्थए य गेण्हित्ता जेणेव महाहिमवंतरुप्पिवासधरपव्वता तेणेव उवागच्छंति तेणेव उवागच्छंति तेणेव उवागच्छित्ता सव्वपुप्फे तं चैव जेणेव महापउमद्दहमहापुंडरीयद्दहा तेणेव उवागच्छंति तेणेव उवागच्छित्ता जाइंतत्थ उप्पलाइंतं चेव जेणेव हरिवासे रम्मावासेति जेणेव हरकान्तहरिकंतनरकंतनारिकताओसलिलाओ तेणेव उवागच्छंतितेणेव उवागच्छित्ता सलिलोदगं गेण्हंति सलिलोदगंगेण्हित्ता ।जेणेव वियडावइगंधावतिवट्टवेयड्डपव्वयातेणेव उवागच्छंतिसव्वपुप्फे यतंचेव जेणेव निसहनीलवंतवासहरपव्वता तेणेव उवागच्छंति तेणेव उवागच्छित्त सव्वतूवरे य तहेवजेणेव तिगिच्छिदहकेसरिदहा तेणेव उवागच्छंतर ताजाइंतत्थ उप्पलाइंतंचेवजेणेव पुव्वविदेहाव- रविदेहवासाइं जेणेव सीयासीओयाओ महानईओ जहा नईओ जेणेव सव्वचकवट्टिविजया जेणेव सव्वमागहवरदामपभासाइं तित्थाइं तहेव जहेव जेणेव
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org