________________
प्रतिपत्तिः-३, दीव०
२५५
सुरम्यं पासाइए' इत्यादि पदचतुष्टयं प्राग्वत् ।
'तस्सण'मित्यादि, तस्य देवशयनीयस्य उत्तरपूर्वस्यां दिशिअत्रममहत्येका मणिपीठिका प्रज्ञप्ता, योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन 'सव्वमणिमयी अच्छा' इत्यादि प्राग्वत् 'तीसे णमित्यादि, तस्या मणिपीठिकाया उपरि अत्र क्षुल्लको महेन्द्रध्वजः प्रज्ञप्तः, तस्य प्रमाणं च वर्णकश्च महेन्द्रध्वजद्वक्तव्यः ॥ 'तस्स णमित्यादि, तस्य क्षुल्लकरज महेन्द्रध्वजस्य पश्चिमायांदिशि अत्रविजयस्यदेवस्य सम्बन्धी महान्एकचोप्पालो नाम प्रहरणकोशः'प्रहरणस्थानं प्रज्ञप्तं, किंविशिष्टमित्याह- 'सव्ववइरामए अच्छे जाव पडिरूवे' इति प्राग्वत् ।
____'तत्थ णमित्यादि, तत्र चोप्पालकाभिधाने प्रहरणकोशे बहूनि परिघरत्नप्रमुखाणि प्रहरणरत्नानि संक्षिप्तानि तिष्ठन्ति, कथम्भूतानीत्यत आह-उज्ज्वलानि-निर्मलानिसुनिशितानिअतितेजितानि अत एव तीक्ष्णघाराणि प्रासादीयानीत्यादि प्राग्वत् ।। 'तीसे णं सभाए' इत्यादि तस्याः सुधायाःसमाया उपरिबहून्यष्टावष्टौ मङ्गलकानि, इत्यादि सर्वं प्राग्वत्तावक्तव्यंयावद्बहवः सहस्रपत्रहस्तकाः सर्वरत्नमया अच्छा यावत्प्रतिरूयाः॥
मू. (१७७) सभाए णं सुधम्माए उत्तरपुरस्थिमेणं एत्थ णं एगे महं सिद्धायतने पन्नत्ते अद्धतेरस जोयणाई आयामेणं छजोयणाई सकोसाइं विखंभेणं नव जोयणाई उद्धं उच्चत्तेणं जाव गोमाणसिया वत्तव्वया जा चेव सहाए सुहम्माए वत्तव्वया सा चेव निरवसेसा भाणियव्वा तहेवदारा मुहमंडवा पेच्छाघरमंडवाझयाथूभाचेइयरुक्खा महिंदज्झया नंदाओ पुस्खरिणीओ, तओय सुधम्माए जहा पमाणंमनगुलियाणंगोमाणसीयाधूवयघडिओतहेवभूमिभागे उल्लोएय जाव मणिफासे । तस्स णं सिद्धायतनस्स बहुमज्झदेसभाएएत्थणंएगा महंमणिपेढियाप० दो जोयणाई आयामविखंभेणं जोयणं बाहल्लेणं सव्वमणिमयी अच्छा०, तीसे णं मणिपेढियाए उपिं एत्थणं एगंमहं देवच्छंदए प० दोजोयणाई आयामविक्खंभेणं साइरेगाइंदो जोयणाई उड्डे उच्चत्तेणं संनिखित्तं चिट्ठा। तासिणं जिनपडिमाणं अयमेयारूवे वण्णावासे प०
तवणिज्जमता हत्थतला अंकामयाइं नक्खाइं अंतोलोहियक्खपरसेयाइं कणगमया पादा कणगामया गोप्फा कणगामतीओ जंघाओ कणगामया जाणू कणगामया ऊरू कणगामयाओ गायलट्ठीओतवणिजमतीओनाभीओरिट्ठामतीओरोमरातीओ तवणिजमया चुच्चुया तवणिजमता सिरिवच्छा कणगमयाओ बाहाओ कणगमईओ पासाओ कणगमतीओ गीवाओ रिट्ठामते मंसु सिलप्पवालमया उट्ठा फलिहामया दंता तवणिजमतीओ जीहाओ तवणिजमया तालुया कणगमतीओ नासाओ अंतोलोहितक्खपरिसेयाओ अंकामयाइंअच्छीणि अंतोलोहितक्खपरिसेताइंपुलगमतीओदिट्ठीओ रिट्ठामतीओतारगाओ रिट्ठामयाइंअच्छिपत्ताइरिट्ठामतीओभमुहाओ कणगामया कवोला कणगामया सवणा कणगामया निडाला वट्टा वइरामतीओ सीसघडीओतवणिज्जमतीओ केसंतकेसभूमीओ रिट्ठामया उवरिमुद्धजा।
तासि णं जिनपडिमाणं पिट्ठतो पत्तेयं पत्तेयं छत्तधारपडिमाओ पन्नत्ताओ, ताओ णं छत्तधारपडिमाओ हिमरततकुंदेंदुसप्पकासाइं सकोरेंटमल्लदामधवलाई आतपत्तातिं सलीलं ओहारमाणीओ चिट्ठति । तासिणं जिनपडिमाणं उभओ पासिं पत्तेयं पत्तेयं चामरधारपडिमाओ पन्नत्ताओ, ताओ णं चामरधारपडिमाओ चंदप्पहवइरवेरुलियनाणामणिकणगरयण
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org