________________
प्रतिपत्तिः . ३, दीव०
२४३
भाणियव्वा, तेसि णं पासायवडेंसगाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं सीहासणा पन्नत्ता वण्णावासो सपरिवारा, तेसि णं पासायवडिंसगाणं उप्पिं बहवे अट्ठट्ठ मंगलगा झया छत्तातिछत्ता ।
तत्थ णं चत्तारि देवा महिड्डीया जाव पलिओवमट्टितीया परिवसंति, तंजहा- असोए सत्तवन्ने चंपए चूते । तत्थ णं ते णं साणं वनसंडाणं साणं साणं पासायवडेंसयाणं साणं साणं सामानियाणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं आयरक्खदेवाणं आहेवच्चं जाव विहरति ।
विजयाए णं रायहाणीए अंतो बहुसमरमणिज्जे भूमिभागे पन्नत्ते जाव पंचवण्णेहिं मणीहिं उवसोभिए तणसद्दविहूणे जाव देवा य देवीओ य आसयंति जाव विहरंति ।
तस्स बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगे महं ओवरियालेणे पन्नत्ते बारस जोयणसयाइं आयामविक्खंभेणं तिन्नि जोयणसहस्साइं सत्त य पंचानउते जोयणसते किंचिविसेसाहिए परिक्खेवेणं अद्धकोसं बाहल्लेणं सव्वजंबूणतामतेणं अच्छे जाव पडिरूवे ।
सेणंएगाए पउमवरवेइयाए एगेणं वनसंडेणं सव्वतो समंता संपरिक्खित्ते पउमवरवेतियाए वण्णओ वनसंडवण्णओ जाव विहरंति, सेणं वनसंडे देसूणाइं दो जोयणाई चक्कवालविक्खंभेणंओवारियालयणसमपरिक्खेवेणं ।
तस्स णं ओवारियालयणस्स चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पन्नत्ता, वण्णओ, तेसि णं तिसोवाणपडिरूवगाणं पुरतो पत्तेयं पत्तेयं तोरणा पन्नत्ता छत्तातिछत्ता ।
तस्स णं उवारियालयणस्स उप्पिं बहुसमरमणिज्जे भूमिभागे पन्नत्ते जाव मणीहिं उवसोभिते मणिवण्णओ, गंधरसफासो, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगे महं मूलपासावडिंसए पन्नत्ते, से णं पासायवडिंसए बावट्ठि जोयणाइं अद्धजोयणं च उहं उच्चत्तेणं एक्कतीसं जोयणाइं कोसं च आयामविक्खंभेणं अब्भुग्गयमूसियप्पहसिते तहेव तस्स णं पासायवडिंसगस्स अंतो बहुसमरमणिज्जे भूमिभागे पन्नत्ते जाव मणिफासे उल्लोए ।
तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभागे एत्थ णं एगा महं मणिपेढिया पन्नत्ता, सा च एगं जोयमायामविक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमई अच्छा सण्हा । तीसे गं मणिपेढिया उवरिं एगे महं सीहासणे पन्नत्ते, एवं सीहासणवण्णओ सपरिवारो, तस्स णं पासायवडिंसगस्स उप्पिं बहवे अट्ठट्ठमंगलगा झया छत्तातिछत्ता ।
से णं पासायवडिंसए अन्नेहिं चउहिं तदद्धुच्चत्तप्पमाणमेत्तेहिं पासायडिंसएहिं सव्वतो समंता संपरिक्खित्ते, ते णं पासायवडिंसगा एक्कतीसं जोयणाई कोसं च उड्डुं उच्चत्तेणं अद्धसोलसजोयणाइं अद्धकोसं च आयामविक्खंभेणं अब्भुग्गत० तहेव, तेसि णं पासायवडिंसयाणं अंतो बहुसमरमणिज्जा भूमिभागा उल्लोया ।
तेसि णं बहुसमरमणिज्जाणं भूमिभागाणंबहुमज्झदेसभाए पत्तेयं पत्तेयं सीहासणं पन्नत्तं, वण्णओ, तेसिं परिवारभूता भद्दासणा पन्नत्ता, तेसि णं अट्ठट्ठमंगलगा झया छत्तातिछत्ता ।
ते णं पासायवडिंसका अन्नेहिं चउहिं चउहिं तदद्धुच्चत्तप्पमाणमेत्तेहिं पासायवडेंसएहिं सव्वतो समंता संपरिक्खित्ता । ते णं पासायवडेंसका अद्धसोलासजोयणाइं अद्धकोसं च उड्डुं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org