________________
१६२
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/म०/१४३ महाहिमवद्वर्षघरपर्वतस्य व्यवच्छेदार्थ, पूर्वस्मात् पूर्वरूपाच्चरमान्ताद् उत्तरपूर्वेण-उत्तरपूर्वस्यां दिशि लवणसमुद्रं त्रीणि योजनशतान्यवगाह्यात्रान्तरे क्षुल्लहिमवदंष्ट्राया उपरि दाक्षिणात्यानामेकोरुकमनुष्याणामेकोरुकद्वीपो नाम द्वीपः प्रज्ञप्तः, स च त्रीणि योजनशतान्यायामविष्कम्भेण समाहारो द्वन्द्वः आयामेन विष्कम्भेन चेत्यर्थ, नव एकोनपञ्चाशानि' एकोनपञ्चाशदधिकानि योजनशतानि ९४९ परिक्षेपेण, परिमाणगणितभावना-"विक्खंभवग्गदहगुणकरणी वट्टस्स परिरओ होइ" इति करणवशात्स्वयं कर्तव्या सुगमत्वात् ॥
मू. (१४४) साणंपउमवरवेतिया एगेणं वनसंडेणंसव्वओ समंता संपरिक्खित्ता। सेणं वनसंडे देसूणाइंदो जोयणाइंचक्कवालविक्खंभेणं वेतियासमेणं परिक्खेवेणंपन्नत्ते, सेणं वनसंडे किण्हे किण्होभासे । एवं जहा रायपसेणइयवनसंडवण्णओ तहेव निरवसेसं भा० तणाण य वण्णगंधफासो सद्दो तणाणं वावीओ उप्पायपव्वया पुढविसिलापट्टगा य भा० जाव तत्थ णं बहवे वाणमंतरा देवा य देवीओ य आसयंति जाव विहरंति ॥
वृ. से ण मित्यादि, स एकोरुकनामा द्वीप एकया पद्मवरवेदिकया एकेन वनषण्डेन 'सर्वतः' सर्वासुदिक्षु समन्ततः' सामस्त्येनपरिक्षिप्तः, तत्र पद्मवरवेदिकावर्णकोवनषण्डवर्णकश्च वक्ष्यमाणजम्बूद्वीपजगत्युपरिपद्मवरवेदिकावनषण्डवर्णकवद्भावनीयः, सचतावद्यावच्चरम 'आसयंतीति पदम् ॥
मू. (१४५) एगोत्यदीवस्सणंदीवस्सअंतोबहुसमरमणिजे भूमिभागेपन्नते, सेजहानामए आलिंगपुक्खरेतिवा, एवंसयणिज्जे भाणितव्वेजाव पुढविसिलापट्टगंसितत्थणंबहवेएगुरुयदीवया मणुस्सा य मणुस्सीओ य आसयंति जाव विहरंति।
एगुरुयदीवेणं दीवे तत्थ तत्थ देसे तहिं २ बहवे उद्दालका कोद्दालका कतमाला नयमाला नट्टमाला सिंगमाला संखमाला दंतमाला सेलमालगा नाम दुमगणा पन्नत्ता समणाउसो! कुसविकुसविसुद्धरुक्खमूला मूलमंतो कंदमंतो जावबीयमंतो पत्तेहि य पुप्फेहियअच्छण्णपडिच्छण्णा सिरीए अतीवर उवसोभेमाणाउवसोहेमाणा चिटुंति, एकरुयदीवेणंदीवे रुक्खाबहवेहेरुयालवणा भेरुयालवणा मेरुयालवणा सेरुयालवणा सालवणा सरलवणा सत्तवण्णवणा पूतफलिवणा खजूरिवणा णालिएरिवणा कुसविकुसवि० जाव चिट्ठति ।
एगुरूदीवेणं तस्थ र बहवे तिलया लवया नग्गोधा जाव रायरुक्खा नंदिरुक्खा कुसवकुसवि० जावचिट्ठति, एगुरुयदीवेणंतत्तबहूओपउमलयाओजावसामलयाओनिचंकुसुमिताओ एवं लयावण्णओ जहा उववाइए जाव पडिरूवाए, एकोख्यदीवेणंतत्थ २ बहवे सेरियागुम्मा जाव महाजातिगुम्मातेणंगुम्मादसद्धवण्णंकुसुमंकुसुमंति विधूयग्गसाहाजेणवायविधूयग्गसाला एगुरुयदीवस्स बहूसमरमणिज्जभूमिभागं मुक्कपुष्फपुंजोवयारकलियं करेंति।।
_एकोस्त्रयदीवेणं तत्थ २ बहूओ वणरातीओ पन्नत्ताओ, ताओ णं वणरातीतो किण्हातो किण्होभासाओजावरम्माओ महामेहनिगुरूंबभूताओजाव महतीं गंधद्धणिं मुयंतीओपासादीताओ४
___ एगुरूयदीवेतत्थर बहवे मत्तंगा नामदुमगणा पन्नत्तासमणाउसो! जहा से चंदप्पभमणिसिलागवरसीधुपवरवारुणिसुजातफलपत्पुप्फचोयणिज्जा संसारबहुदव्वजुत्तसंभारकालसंधयासवा महुमेरगरिट्ठाभदुद्धजातीपसन्नमेल्लगसताउ खजूरमुद्दियासारकाविसायणसुपक्कखोयरसवर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org