________________
१४८
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / ति०-१/१३०
बेइंदियतिरि० एवं जाव चउरिदिया ।
से किं तं पंचेदियतिरिक्खजोणिया ?, २ तिविहा पन्नत्ता, तंजहा - जलयरपंचेंदियतिरिक्खजोणिया थलयरपंचेदियतिरिक्खजो० खहयरपंचेंदियतिरिक्खजोणिया ।
से किं तं जलयरपंचेदियतिरिक्खजोणिया ?, २ दुविहा पन्नत्ता, तंजहा - संमुच्छिमजलयरपंचेंदियतिरिक्खजोणिया य गब्भवक्कंतियजलयरपंचेदियतिरिक्खजोणिया य । से किं तं संमुच्छिमजलयरपंचिंदियतिरिक्खजोणिता ?, २ दुविहा पन्नत्ता, तंजहा-पजत्तगसंमुच्छिमअपजत्तगसंमुच्छिम० जलयरा, से तं संमुच्छिम० पंचिंदियतिरिक्ख० । से किं तं गब्भवक्कंतियजलयरपंचेंदियतिरिक्खजोणिया ?, २ दुविधा पन्नत्ता, तंजहा-पजत्तगगब्भवक्कंतिय० अपजत्तगब्भ० से तं गब्भवक्कंतियजलयर०, से तं जलयरपंचेदियतिरि० ।
से किं तं थलयरपंचेदियतिरिक्खजोणिता ?, २ दुविधा पन्नत्ता, तंजहा- चउप्पयथलयरपंचेदिय० परिसप्पथलयरपंचेदियतिरिक्खजोणिता । से किं तं चउप्पदथलयरपंचिंदिय० ? चउप्पय० दुविहा पन्नत्ता, तंजहा- संमुच्छिमचउप्पयथलयरपंचेदिय० गब्भवक्कंतियचउप्पयथलयरपंचेंदियतिरिक्खजोणिता य, जहेव जलयराणं तहेव चउक्कतो भेदो, सेत्तं चउप्पदथलयरपंचेदिय० । से किं तं परिसप्पथलयरपंचेंदियतिरिक्ख० ?, २ दुविहा पन्नत्ता, तंजहाउरगपरिसप्पथलयरपंचेंदियतिरिक्खजोणिता भुयगपरिसप्पथलयरपंचेंदियतिरिक्खजोणिता । से किं तं उरगपरिसप्पथलयरपंचेदियतिरिक्खजोणिता ?, उरगपरि० दुविहा पन्नत्ता, तंजहा- जहेव जलयराणं तहेव चउक्कतो भेदो, एवं भुयगपरिसप्पाणवि भाणितव्यं, से तं भुयगपरिसप्पथलयरपंचेदियतिरिक्खजोणिता, से तं थलयरपंचेदियतिरिक्खजोणिता ।
से किं तं खहयरपंचेदियतिरिक्खजोणिया ? खह० २ दुविहा प०, संमुच्छिमखहयरपंचेदियतिरिक्खजोणिता गब्भवक्कतियखहयरपंचेदियतिरिक्खजोणिता य। से किं तं संमुच्छिमखहयरपंचेंदियतिरिक्खजोणिता ? संमु० २ दुविहा प० - पजत्तगसंमुच्छिमखहयरपंचेदियतिरिक्खजोणिया अपजत्तगसंमुच्छिमखहयरपंचेदियतिरिक्खजोणिया य, एवं गब्भवक्कंतियावि जाव पजत्तगगब्भवक्कतियावि जाव अपजत्तगगब्भवक्कतियावि खहयरपंचेदियतिरिक्खजोणियाणं भंते कतिविधे जोणिसंगहे पण्णत्ते ?, गोयमा ! तिविहे जोणिसंगहगे प० - अंडया पोयया संमुच्छिमा, अंडया तिविधा प० - इत्थी पुरिसा नपुंसंगा, पोतया तिविधा प० - इत्थी पुरिसा नपुंसया, तत्थ णं जे ते संमुच्छिमा ते सव्वे नपुंसका ॥
वृ. 'से किं तमित्यादि, अथ के ते तिर्यग्योनिकाः ?, सूरिराह - तिर्यग्योनिकाः पञ्चविधाः प्रज्ञप्ताः, तद्यथा - एकेन्द्रिया इत्यादि सूत्रं प्रायः सुगमं केवलं भूयान् पुस्तकेषु वाचनाभेद इति यथाऽवस्थितवाचनाक्रमप्रदर्शनार्थमकक्षरसंस्कारमात्रं क्रियते- एकेन्द्रिया यावत्पञ्चेन्द्रियाः ।
अथ के ते एकेन्द्रियाः ?, एकेन्द्रियाः पञ्चविधाः प्रज्ञप्ताः, तद्यथा - पृथिवीकायिका यावद्वनस्पतिकायिकाः । अथ के ते पृथिवीकायिकाः ?, पृथिवीकायिका द्विविधाः प्रज्ञप्ताः, तद्यथासूक्ष्मपृथिवीकायिकाश्च बादरपृथिवीकायिकाश्च । अथ के ते सूक्ष्मपृथिवीकायिकाः ?, सूक्ष्मपृथिवी कायिका द्विविधाः प्रज्ञप्तास्तद्यथा - पर्याप्तका अपर्याप्तकाश्च । अथ के ते बादरपृथिवीकायिकाः ?, बादरपृथिवीकायिका द्विविधाः प्रज्ञप्तास्तद्यथा - पर्याप्तका अपर्याप्तकाश्च, एवं तावद्वक्तव्यं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International