________________
११८
मज्झे तिसु सहस्सेसु होंति निरया तमतमाए ॥ तीसा य पन्नवीसा पन्नरस दस चेव सयसहस्साइं । तिन्नि य पंचूणेगं पंचेव अनुत्तरा निरया ॥ पाठसिद्धाः ।। सम्प्रति नरकावाससंस्थानप्रतिपादनार्थमाह
मू. (९६) इमीसे णं भंते! रयणप्पभाए पुढवीए नरका किंसंठिया पन्नत्ता ?, गोयमा ! दुविहा पन्नत्ता, तंजहा - आलवलियपविट्ठा य आवलियबाहिरा य, तत्थ णं जे आवलियपविट्ठा ते तिविहा पन्नत्ता, तंजहा- वट्टा तंसा चउरंसा, तत्थ णं जे ते आवलियबाहिर ते नानासंठाणसंठिया पन्नत्ता, तंजहा - अकोट्ठसंठिता पिट्टपयणगसंठिता कंडूसंठित लोहीसंठिता कडाहसंठिता थालीसंठिता पिहडगसंठिता किमियडसंठिता किन्नपुडगसंठिआ उडवसंठिया मुरवसंठिता मुयंगसंठया नंदिमुयंगसंठिया आलिंगकसंठिता सुघोससंठिया दद्दरयसंठिता पणवसंठिया पडहसंठिया भेरिसंठिआ झलल्लरीसंयिटा कुतुंबकसंढिया नालिसंठिया, एवं जाव तमाए ।
अहेसत्तभाए णं भंते! पुढवीए नरका किंसंठिता पन्नत्ता ?, गोयमा ! दुविहा पन्नत्ता, तंजहा- वट्टे य तंसा य । इमीसे णं भंते! रयणप्पभाए पुढवीए नरका केवतियं बाहल्लेणं पन्नत्ता ?, गोयमा ! तिन्नि जोयणसहस्साइं बाहल्लेणं पन्नत्ता, तंजहा - हेट्ठा घणा सहस्सं मज्झे झुसिरा सहस्सं उप्पिं संकुइया सहस्सं, एवं जाव अहेसत्तमाए ।
इमीसेणं भंते! रयणप्प० पु० नरगा केवतियं आयाविक्खंभेणं केवइयं परिक्खेवेणं पन्नत्ता ?, दुविहा पन्नत्ता, तंजहा - संखेजवित्थडा य असंखेजवित्थडाय, तत्थ णं जे ते संखेज्जवित्थडा ते णं संखेजाइं जोयणसहस्साइं आयामविक्खंभेणं संखेजाइं जोयणसहस्साइं परिक्खेवेणं पन्नत्ता तत्थ णं जे ते असंखेज्जवित्थडा ते णं असंखेज्जाइं जोयणसहस्साइं आयामविक्खंभेणं असंखेज्जाइं जोयसणसहस्साइं परिक्खेवेणं पन्नत्ताए, एवं जाव तमाए। अहेसत्तमाए णं भंते! पुच्छा, गोयमा दुविहा प० - संखेजवित्थडे य असंखेज - वित्थडा य, तत्थ णं जे ते संखेज्जवित्थडे से णं एक्क जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साइं सोलस सहस्साइं दोन्निय सत्तावीसे जोयणसए तिन्निकोसे य अट्ठावीसं च घणुसतं तेरस य अंगुलाई अद्धंगलुयं च किंचिविसेसाधिए परिक्खेवेणं पन्नत्ता, तत्थ णं जे ते असंखेजवित्थडा ते णं असंखेज्जाइं जोयणसयसहस्साइं आयामविक्खंभेणं असंखेज्जाइं जाव परिक्खेवेणं पन्नत्ता ।
118 11
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ /न०-२/९५
वृ. 'इमीसे णं भंते!' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नरकाः किमिव संस्थिताः किंसंस्थिताः प्रज्ञप्ताः ?, भगवानाहगौतम! नरका द्विविधाः प्रज्ञप्ताः, तद्यथा - आवलिकाप्रविष्टाश्च आवलिकाबाह्याश्च चशब्दावुभयेषामप्यशुभतातुल्यतासूचकी, आवलिकाप्रविष्टा नामाष्टासु दिक्षु समश्रेण्यवस्थिताः, आवलिकासु-श्रेणिषु प्रविष्टा - व्यवस्थिता आवलिकाप्रविष्टाः, ते संस्थानमधिकृत्य त्रिविधाः प्रज्ञप्ताः, तद्यथा-वृत्तास्त्रयम्नाश्चतुरना, तत्र ये ते आवलिकाबाह्यास्ते नानासंस्थान-संस्थिताः प्रज्ञप्ताः, तद्यथा - अयः कोष्ठोलोहमयः कोष्ठस्तद्वत्संस्थिता अयः कोष्ठसंस्थिताः, 'पिट्ठपयण- गसंठिया' इति यत्र सुरासंघानाय पिष्टं पच्यते तत्पिष्टपचनकं तद्वत्संस्थिताः 'पिट्ठपयणगसंठिया' अत्र सङ्ग्रहणिगाथे
119 11
Jain Education International
“अयकोट्ठपिट्ठपणगकंडूलोहीकडाहसंठाणा ।
For Private & Personal Use Only
www.jainelibrary.org