SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् २/१/७१ किञ्च व्यञ्जनावग्रहकालेऽपि ज्ञानमस्त्येव, सूक्ष्माव्यक्तत्वात्तु नोपलभ्यते, सुप्ताव्यक्तविज्ञानवदिति, ईहादयोऽपि श्रुतनिश्रिता एव, न तूक्ताः, द्विस्थानकानुरोधादिति । 'अस्सुयनिस्सिएऽवि एमेव 'त्ति अर्थावग्रहव्यञ्जनावग्रहभेदेनाश्रुतनिश्रितमपि द्विधैवेति, इदं च श्रोत्रादिप्रभवमेव, यत्तु औत्पत्तिक्याद्यश्रुतनिश्रितं तत्रार्थावग्रहः सम्भवति, यदाह"किह पडिकुक्कुडहीनो जुज्झे बिंबेण उग्गहो ईहा । किं सुसिलिट्टमवाओ दप्पणसंकंत बिंबंति " 119 11 न तु व्यञ्जनावग्रहः, तस्येन्द्रियाश्रितत्वात्, बुद्धीनां तु मानसत्वात्, ततो बुद्धिभ्योऽन्यत्र व्यञ्जनावग्रहो मन्तव्य इति । 'सुयनाणे' इत्यादि, प्रवचनपुरुषस्याङ्गानीवाङ्गानि तेषु प्रविष्टं तदभ्यन्तरं तत्स्वरूपमित्यर्थः, तच्च गणधरकृतं 'उप्पन्ने इ वे' त्यादिमातृकापदत्रयप्रभवं वा ध्रुवश्रुतं वा आचारादि, यत्पुनः स्थविरकृतं मातृकापदत्रयव्यतिरिक्तव्याकरणनिबद्धमध्रुवश्रुतं वोत्तराध्ययनादि तदङ्गबाह्यमिति आह च ६० 119 11 “गणहर १ थेराइकतं २ आएसा १ मुक्क वागरणओ वा २ । ध्रुव १ चलविसेसणाओ २ अंगानंगेसु नाणत्तं " (ति), 'अगंबाही’त्यादि अवश्यं कर्त्तव्यमित्यावश्यकं-सामायिकादि षड्विधम्, आह च"समणेण सावएण य अवस्स कायव्वयं हवइ जम्हा । 119 11 97 अंतो अहो निसस्स य तम्हा आवस्सयं नामं' . आवश्यकाद् व्यतिरिक्तं ततो यदन्यदिति 'आवस्सगवतिरित्ते' इत्यादि, यदिह दिवसनिशाप्रथमश्चिमपौरुषीद्वय एव पठ्यते तत्कालेन निर्वृत्तं कालिकम्उत्तराध्ययनादि, यत्पुनः कालवेलावर्ज पठ्यते तदूर्ध्व कालिकादित्युत्कालिकं दशकालिकादीति । उक्तं ज्ञानं, चारित्रं प्रस्तावयति मू. (७२) दुविहे धम्मे पं० तं०-सुयधम्मे चैव चरित्तधम्मे चेव, सुयधम्मे दुविहे पं० तं०सुत्तसुयधम्मे चेव अत्थसुयधम्मे चेव, चरित्तधम्मे दुविहे पं० तं० अगारचरित्तधम्मे चेव अनगारचरित्तधम्मे चेव, दुविहे संजमे पं० तं० - सरागसंजमे चेव वीतरागसंजमे चेव, सरागसंजमे दुविहे पं० तं०सुहुमसंपरायसरागसंजमे चेव बादरसंपरायसरागसंजमे चेव, सुहुमसंपरायसरागसंजमे दुविहे पन्नत्ते, तं०-पढमसमयसुहुमसंपरायसरागसंजमे चेव अपढमसमयसु०, अथवा चरमसमयसु० अचरिमसमयसु०, अहवा सुहुमसंपरायसरागसंजमे दुविहे पं० तं०-संकिलेसमाणए चेव विसुज्झमाणए चेव, बादरसंपरायसरागसंजमे दुविहे पं० तं०-पढमसमयबादर० अपढमसमयबादरस०, अहवा चरिमसमय० अचरिमसमय०, अहवा बायरसंपरायसरागसंजमे दुविहे पं० तं०- पडिवाति चेव अपडिवाति चेव, वीयरागसंजमे दुविहे पं० तं० - उवसंतकसायवीयरागसंजमे चेव खीणकसायवीयरागसंजमे चेव, उवसंतकसायवीयरागसंजमे दुविहे पं० तं०-पढमसमयउवसंतकसायवीतरागसंजमे चेव अपढमसमयउव०, अहवा चरिमसमय० अचरिमसमय०, खीणकसायवीतरागसंजमो दुविहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy