SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ ५५६ स्थानाङ्ग सूत्रम् १०/-/९७२ ॥२॥ ॥१॥ “मगोयम १ समुद्द २ सागर ३ गंभीरे ४ चेव होइ थिमिए ५ य। अयले ६ कंपिल्ले ७ खलु अक्खोभ ८ पसेणई ९ विण्हू १०॥" इति ततोवाचनान्तरापेक्षाणीमानीतिसम्भावयामः,नचजन्मान्तरनामापेक्षयैतानिभविष्यन्तीति वाच्यं, जन्मान्तराणां तत्रानभिधीयमानत्वादिति॥ मू. (१७३) अनुत्तरोववातियदसाणं दस अज्झयणा, पं० (तं०) वृ. अधुनानुत्तरोपपातिकदशानामध्ययनविभागमाह-'अनुत्तरो'इत्यादि, इह च त्रयो वर्गास्तत्र तृतीयवर्गे दृश्यमानाध्ययनैः कैश्चित् सह साम्यमस्ति न सर्वैः, यत इहोक्तम्मू. (९७४) ईसिदासे य १ धण्णतेत २, सुणक्खते य ३ कातिते ४ । सट्ठाणे ५ सालि- भद्दे त ६, आणंदे ७ तेतली ८ तित दसन्नभद्दे ९ अतिमुत्ते १०, एमेते दस आहिया ५ ॥ वृ. 'इसिदासे'त्यादि, तत्र तु दृश्यते “धन्ने य सुनक्खत्ते, इसिदासे यआहिए। पेल्लए रामपुत्ते य, चंदिमा पोट्टिके इय॥ पेढालपुत्ते अनगारे, अनगारे पोट्टिले इय। विहल्ले दसमे वुत्ते, एमेए दस आहिया ।।" इति तदेवमिहापि वाचनान्तरापेक्षयाऽध्ययनविभागउक्तोनपुनरुपलभ्यमानवाचनापेक्षयेति, तत्रधन्यकसुनक्षत्रकथानकेएवं-काकन्यांनगाँभद्रासार्थवाहीसुतोधन्यको नाममहावीरसमीपे धर्ममनुश्रुत्य महाविभूत्या प्रव्रजितः षष्ठोपवासी उज्झ्यमानलब्धाचाम्लपारणो विशिष्टतपसा क्षीणमांसशोणितो राजगृहे श्रेणिकमहाराजस्य चतुर्दशानांश्रमणसहाम्राणांमध्येऽतिदुष्करकारक इतिमहावीरेणव्याहृतस्तेनचराज्ञासभक्तिकंवन्दितउपबृंहितश्च कालंचकृत्वासर्वार्थसिद्धविमान उत्पन्न इति, एवंसुनक्षत्रोऽपीति, कार्तिक इतिहस्तिनागपुरे श्रेष्ठीइभ्यसहस्रप्रथमासनिकःश्रमणोपासको जितशत्रुराजस्याभियोगाच्च परिव्राजकस्य मासक्षपणपारणके भोजनंपरिवेषितवान् तमेव निर्वेदं कृत्वा मुनिसुव्रतस्वामिसमीपे प्रव्रज्यांप्रतिपन्नवान् द्वादशाङ्गधरोभूत्वा शक्रत्वेनोत्पन्न इत्येवं यो भगवत्यां श्रूयते सोऽन्य एव अयं पुनरन्योऽनुत्तरसुरेषूपपन्न इति, __'शालिभद्र' इति यः पूर्वभवसङ्गमनामावत्सपालोऽभवत्, सबहुमानंचसाधवेपायसमदात्, राजगृहे गोभद्रवेष्ठिनः पुत्रत्वेनोत्पन्नो, देवीभूतगोभद्रश्रेष्ठिसमुपनीतदिव्य भोजनवसनकुसुमविलेपनभूषणादिभिर्भोगाङ्गैरङ्गनानां द्वात्रिंशता सह सप्तभूमिकरम्यहम्यतलगतो ललति स्म, वाणिजकोपनीतलक्षमूल्यबहुरत्नकम्बला गृहीता भद्रया शालिभद्रमात्रा वधूनां पादप्रोञ्छनीकृताश्चेतिश्रवणाजातकुतूहलेदर्शनार्थंगृहमागतश्रेणिकमहाराजेजनन्याऽभिहितो-यथा त्वांस्वामी द्रष्टुमिच्छतीत्यवतरप्रासादश्रृङ्गात्स्वामिनंपश्येतिवचनश्रवणादस्माकमप्यन्यः स्वामीति भावयन् वैराग्यमुपजगाम वर्द्धमानस्वामिसमीपे च प्रवव्राज, विकृष्टतपसा क्षीणदेहः शिलातले पादपोपगमनविधिनाऽनुत्तरसुरेषूत्पन्नवानिति सोऽयमिह सम्भाव्यते, केवलमनुत्तरोपपातिकाङ्गे नाधीत इति, 'तेतलीतिय'त्तितेतलिसुत इतियोज्ञाताध्ययनेषुश्रूयते, सनायं, तस्य सिद्धिगमनश्रवणात्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy