SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ ५०६ स्थानाङ्ग सूत्रम् ९/-/८७५ मनोमानसियंभुत्तं कडंपरिसेवियं आवीकम्मरहोकम्मं अरहा अरहस्स भागीतंतंकालं मणसवयसकाइए जोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सव्वभावे जाणमाणे पसमाणे विहरइ, तएणंसे भगवं तेणं अनुत्तरेणं केवलवरनाणदंसणेणं सदेवमणुआसुरलोगंअभिसमिच्चा समणाणं निग्गंथाणं (जे केइ उवसग्ग उप्पाजंति, तं० - दिव्वा वा माणुसा वा तिरिक्खजोणियावा तेउप्पन्ने सम्मंसहिस्सइखमिस्सइ तितिक्खस्सइअहियासिस्सइ, ततेणंसे भगवंअनगारेभविस्सति ईरियासमिते भास० एवं जहा वद्धमाणसामी तं चेव निरवसेसंजाव अव्वावारविउसजोगजुत्ते, तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्स दुवालसहिं संवच्छरेहिं वीतिकंतेहिं तेरसहि य पक्खेहिं तेरसमस्स णं संवच्छरस्स अंतरा वट्टमाणस्स अनुत्तरेणं नाणेणं जहा भावनाते केवलवरनाणदसणे समुप्पजिहिन्ति जिणे भविस्सति केवली सव्वन्नू सव्वदरिसी सणेरईए जाव) पंच महव्वयाइं सभावणाइंछच्च जीवनिकायधम्म देसेमाणे विहरिस्सति, से जहानामते अजो! मतेसमणाणंनिग्गंथाणंएगे आरंभठाणे पन्नत्ते, एवामेव महापउमेवि अरहा समणाणं निग्गंथाणंएगंआरंभट्ठाणंपन्नवेहिति सेजहानामते अजोमते समणाणंनिग्गंथाणं दुविहे बंधणे पं० तं० - पेजबंधणे दोसबंधणे, एवामेव महापउमेवि अरहा समणाणं णिग्गंथाणं दुविहं बंधणं पन्नवेहिती तं० - पेजबंधणं च दोसबंधणं च, से जहानामते अञ्जो मते समणा० निग्गंथाणं तओ दंडा पं० तं० - मनदंडे ३ एवामेव महापउमेवि समणाणं निग्गंथाणं ततो दंडे पन्नवेहिति, तं० - मनोदंडं ३, से जहानामए एएणं अभिलावेणं चत्तारि कसाया पं० तं० - कोहकसाए ४ पंच कामगुणे पं० तं० - सद्दे ५ छज्जीवनिकाता पं० तं० - पुढविकाइया जाव तसकाइया, एवामेव जावतसकाइया, से जहानामते एएणं अमिलावेणं सत्त भयट्ठाणा पं० तं० एवामेव महापउमेवि अरहा समणाणं निग्गंथाणं सत्त भयहाणा पन्नवेहिति, एवमट्ठ मयट्ठाणे, नव बंभचेरगुत्तीओ दसविधे समणधम्मे एवंजावतेत्तीसमासातणाउत्तिसेजहानामते अजो! मतेसमणाणंनिग्गंथाणं नग्गभावे मुंडभावे अण्हाणते अदंतवणे अच्छत्तए अनुवाहणते भूमिसेजा फलगसेजा कट्ठसेजा केसलोए बंभचेरवासे परघरपवेसे जाव लद्धबलद्धवित्तीउ पन्नताओ एवामेव महापउमेविअरहा समणाणं निग्गंथाणं नग्गभावं जाव लद्धाबलद्धवित्ती पन्नवेहिती, से जहानामए अज्जो ! मए समणाणं नि० आधाकम्मिएति वा उद्देसितेतिवा मीसज्जएति वा अन्झोयरएति वा पूतिए कीति पामिच्चे अच्छेज्जे अनिसढे अभिहडेति वा कंतारभत्तेति वा दुभिक्खभत्ते गिलाणभत्ते वदलिताभत्तेइ वा पाहुणभत्तेइ वा मूलमोयणेति वा कंदभो० फलभो० बीयभो० हरियभोयणेति वा पडिसिद्धे, एवामेव महापउमेवि अरहा समणाणं० आधाकम्मितं वा जाव हरितभोयणं वा पडिसेहिस्सति, से जहानामते अजो ! मए समणाणं पंचमहव्वतिए सपडिक्कमणे अचेलते धम्मे पन्नत्ते एवामेव महापउमेवि अरहा समणाणं निग्गंथाणं पंचमहव्वतितंजाव अचेलगंधम्मं पन्नवेहिती, सेजहानामए अज्जो! मए पंचानुवतिते सत्तसिखावतिते दुवालसविधेसावगधम्मे पन्नत्ते एवामेव महापउमेविअरहा पंचानुव्वतितंजाव सावगधम्मपन्नवेस्सति, सेजहानामतेअज्जो! मएसमणाणं० सेजतरपिंडेति वा रायपिंडेति वा पडिसिद्ध एवामेव महापउमेविअरहासमणाणं० सेज्जतरपिंडेति वा पडिसेहिस्सति, से जहान्तमते अजो! मम नव गणा इगारस गणधरा एवामेव महापउमस्सवि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy