________________
४९८
स्थानाङ्ग सूत्रम् ९/-/८७०
शङ्खमभ्युवाच-यदुतोपस्कृतं तदशनादि तद् गच्छामः श्रावकसमवायं भुञ्जमहेतदशनादि प्रतिजागृमः पाक्षिकपौषधं, तत उवाच शङ्खः-अहं हि पौषधिको नागमिष्यामीति, ततः पुष्कली गत्वा श्रावकाणां तत् निविवेद ते तु तदनु बुभुजिरे, शङ्खस्तु प्रातः पौषधमपारयित्वैव पारगतपादपद्भप्रणिपतनार्थं प्रतस्थौ, प्रणिपत्य च तमुचितदेशे उपविवेश, इतरेऽपि भगवन्तं वन्दित्वा धर्म च शअरुत्वा शङ्खान्तिकं गत्वा एवमूचुः-सुष्ठु त्वं देवानांप्रिय ! अस्मान् हीलयसि, ततस्तान् भगवान्जगाद-मा भोयूयं शङ्खहीलयत शङ्खो ह्यहीलनीयः, यतोऽयं प्रियधा हेढधर्मा च, तथा सुदृष्टिजागिरकां जागरित इत्यादि ६-७,
सुलसा राजगृहे प्रसेनजितो राज्ञः सम्बन्धिनो नागाभिधानस्य रथिकस्य भार्या बभूव, यस्याश्चरितमेवमनुश्रूयते-किल तयापुत्रार्थं स्वपतिरिन्द्रादीन् नमस्यन्नभिहितः-अन्यां परिणयेति, सच यस्तव पुत्रस्तेनेह प्रिये ! प्रयोजनमिति भणित्वान तत्प्रतिपन्नवान्, इतश्च तस्याः शक्रालये सम्यक्त्वप्रशंसांश्रुत्वा तत्परीक्षार्थंकोऽपि देवः साधुरूपेणागतस्तंच वन्दित्वा बभाण-किमागमनप्रयोजनम् ?, देवोऽवादीत्-तव गृहे लक्षपाकं तैलमस्ति तच्च मे वैद्येनोपदिष्टमिति तद्दीयतां, ददामीत्यभिगता गृहमध्ये अवतारयन्त्याश्च भिन्नं देवेन तद्भाजनं एवं द्वितीयंतृतीयं चेत्येवमखेदां दृष्ट्वा तुष्टो देवो द्वात्रिंशतं च गुटिका ददौ, एकैकां खादे त्रिंशत्ते सुता भविष्यन्ति प्रयोजनान्तरे चाहं स्मर्त्तव्य इत्यभिधाय गतोऽसौ, चिन्तितं चानया-सर्वाभिरप्येक एव मे पुत्रो भूयादिति सर्वाः पीताः,आहूता द्वात्रिंशत्पुत्राः वर्द्धतेस्मजठरमरतिश्चततः कायोत्सर्गमकरोत्आगतोदेवो निवेदितो व्यतिकरो विहितो महोपकारो जातो लक्षणवत् पुत्रगण इत्यदि७,
तथा रेवती भगवत औषधदात्री, कथं १, किलैकदा भगवतो मेण्ढिकग्रामनगरे विहरतः पित्तज्वरोदाहबहुलो बभूव लोहितवर्चश्च प्रावर्त्तत, चातुर्वर्ण्यचव्याकरोति स्म यदुत गोशालकस्य तपस्तेजसादग्धशरीरोऽन्तः षण्मासस्य कालं करिष्यतीति, तत्र चसिंहनामामुनिरातापनाऽवसान एवममन्यत-ममधर्माचार्यस्य भगवतो महावीरस्य ज्वररोगोरुजति, ततो हा वदिष्यन्त्यन्यतीर्थिकाः यथा छद्भस्थ एव महावीरो गोशालकतेजोऽपहतः कालगत इति एवम्भूतभावनाजनितमानसामहादुःखखेदितशरीरो मालुककच्छाभिधानं विजनं वनमनुप्रविश्य कुहुकुहेत्येवं महाध्वनिना प्रारोदीत्, भगवांश्च स्थविरैस्तमाक्रायोक्तवान् - ___हेसिंह! यत्त्वया व्यकल्पिन तद्भावि, यतइतोऽहंदेशोनानिषोडशवर्षाणि केवलिपर्यायं पूरयिष्यामि, ततो गच्छ त्वं नगरमध्ये, तत्र रेवत्यभिधाननया गृहपतिपल्या मदर्थं द्वे कूष्माण्डफलशरीरे उपस्कृते, न च ताभ्यां प्रयोजनं, तथाऽन्यदस्ति तद्गृहे परिवासितं मार्जाराभिधानस्य वायोर्निवृत्तिकारकं कुक्कुटमांसकं बीजपूरककटहमित्यर्थः, तदाहर, तेन नः प्रयोजनमित्येवमुक्तोऽसौतथैव कृतवान्, रेवतीचसबहुमानंकृतार्थमात्मानंमन्यमानायथायाचित्तं तत्पात्रेप्रक्षिप्तवती, तेनाप्यानीय तद्भगवतोहस्तेविसृष्टं, भगवतापि वीतरागतयैवोदरकाष्टेनिक्षिप्तं, ततस्तत्क्षणमेव क्षीणो रोगो जातः, जातानन्दो यतिवर्गो मुदितो निखिलो देवादिलोक इति। ___अनन्तरं येतीर्थकरा भविष्यन्तिते प्रकृताध्ययनानुपातेनोक्ताअधुनातुयेजीवाः सेत्स्यन्ति तथैव तानाह -
मू. (८७१) एस णं अञ्जो! कण्हे वासुदेव १ रामे बलदेवे २ उदये पेढालपुत्ते ३ पुट्टिले ४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org