________________
४९१
स्थानं -९,मू. (८२८) पलिओवमटद्वितीया निहिसरिणामा य तेसु खलु देवा ।
जेसिंते आवासा अकिजा आहिवच्चा वा ॥ वृ. 'पलि' गाहा, 'निहिसरिनाम'त्ति निधिभिः सहक्-सदक्षं नाम येषां देवानां ते तथा, येषां देवानां ते निधयः आवासाः-आश्रयाः, किम्भूताः ? - ‘अक्रेया' अक्रयणीयाः, सर्वदैव तत्सम्बन्धित्वात्, आधिपत्यं च-स्वामिता च तेषु येषां देवानामिति प्रक्रमः. । मू. (८२९) एएते नवनिहओ पभूतधनरयणसंचयसमिद्धा।
जे वसमुवगच्छंती सव्वेसिं चक्कवट्टीणं। वृ. 'एते ते गाहा, कण्ठ्या ।
अनन्तरं चित्तविकृतिविगतिहेतवो निधय उक्ताः अधुना तथाविधा एव विकृती: प्रतिपादयन्नाह
मू. (८३०) नव विगतीतो पं० २०-खीरं दधिं नवनीतं सप्पिं तेलं गुलो महुं मजं मंसं।
वृ. 'नव विगईओ' इत्यादि गतार्थं तथाप्युच्यते किञ्चित्-'विगईओ'त्ति विकृतयो विकारकारित्वात्, पक्वान्नं तु कदाचिदविकृतिरपि तेनैता नव, अन्यथा तु दशापि भवन्तीति, तथाहि॥१॥ . “एक्केण चेव तओ पूरिज्जइ पूयएण जो ताओ।
बिईओऽविस पुण कप्पइ निविगईअलेवडो नवरं ।।" इति तत्र क्षीरंपञ्चधा-अजैडकागोमहिष्युष्ट्रीभेदात्, दधिनवनीतघृतानिचतुर्दैवोष्ट्रीणांतदभावात्, तैलं चतुर्द्धा-तिलातसीकुसुम्भसर्षपभेदात्, गुडो द्विधा-द्रवपिण्डभेदात्, मधु त्रिधामाक्षिककौन्तिकभ्रामरभेदात्, मद्यं द्विधा-काष्ठपिष्टभेदात्, मांसं त्रिधा-जलस्थलाकाशचरभेदादिति
, मू. (८३१) नवसोतपरिस्सवा बोंदी पन्नत्ता, तं०-दो सोत्ता दो नेत्ता दो घाणा मुहं पोसे पाऊ।
- वृ.विकृतयश्चोपचयहेतवः शरीरस्येतितस्यैव स्वरूपमाह-'नवे'त्यादि, नवभिः श्रोतोभिःछिद्रैः परिश्रवति-मलं क्षरतीति नवश्रोतःपरिश्रवा बोन्दी-शरीरमौदारिकमेवैवंविधं द्वेश्रोत्रे-कर्णी नेत्रेनयने घ्राणे-नासिके मुखं-आस्यं पोसएत्ति-उपस्था पायुः-अपानमिति ।
मू. (८३२) नवविधे पुन्ने पं० २०-अन्नपुग्ने १ पानपुण्णे २ वत्थपुन्ने ३ लेणपुन्ने ४ सयणपुन्ने ५ मणपुन्ने ६ वतिपुण्णे ७ कायपुण्णे ८ नमोक्कारपुन्ने ९ ।
वृ. एवं विधेनापिशरीरेणपुण्यमुपादीयतइति पुण्यभेदानाह-'पुने'त्यादि, पात्रायान्नदानाद् यस्तीर्थकरनामादिपुण्यप्रकृतिबन्धस्तदन्नपुण्यमेवं सर्वत्र, नवरं 'लेणं'ति लयनं-गृहम्, शयनंसंस्तारको मनसा गुणिषुतोषात्वाचा प्रशंसनात् कायेन पर्युपासनान्नमस्काराच्च यत्पुण्यं तन्मनःपुण्यादीनि, उक्तंच॥१॥ “अन्नं पानं च वस्त्रंच, आलयः शयनासनम् ।
शुश्रूषा वन्दनं तुष्टिः, पुण्यं नवविधं स्मृतम् ॥” इति मू. (८३३) नव पावस्सायतणा पं० तं०-पाणातिवाते मुसावाते जाव परिग्गहे कोहे माणे माया लोभे।
वृ. पुण्यविपर्यासरूपस्य पापस्य कारणान्याह-'नव पावस्से'त्यादि कण्ठ्यं, नवरं पापस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org