SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ स्थानं - ८, - ४६५ तत्र करणे तृतीया कृता विहिता, यथा नीतं सस्यं तेन शकटेन कृतं कुण्डं मयेति ३, तथा 'संपदावणे' त्ति सत्कृत्य प्रदाप्यते यस्मै उपलक्षणत्वात् सम्प्रदीयते वा यस्मै स सम्प्रदापनं सम्प्रदानं वा, तत्र चतुर्थी, यथा भिक्षवे भिक्षां दापयति ददाति वेति, सम्प्रदापनस्योपलक्षणत्वादेव नमः स्वस्तिस्वाहास्वधाऽ - लंवषड्युक्तच्च चतुर्थी भवति, नमः शाखायै- वैरादिकायै, नमः प्रभृतियोगोऽपि कैश्चित्सम्प्रदान- मभ्युपगम्यते इति चतुर्थी ४. । मू. (७१६) पंचमी त अवाताणे, छठ्ठी सस्सामिवादणे । सत्तमी सन्निहाणत्थे, अट्ठमी आमंतणी भवे ।। वृ. 'पञ्चमी'ति श्लोकः, अपादीयते अपायतो-विश्लेषत आ-मर्यादया दीयते 'दो अवख ण्डन' इति वचनात् खण्डयते- भिद्यते आदीयते वा गृह्यते यस्मात्तदपादानमवधिमात्रमित्यर्थस्तत्र पञ्चमी भवति, यथा-अपनय ततो गृहाद्धान्यमितो वा कुशूलाद्गृ हाणेति ५, 'छट्ठी सस्सामिवायणे' त्ति स्वं च स्वामी च स्वस्वामिनो तयोर्वचनं प्रतिपादनं तत्र स्वस्वामिवचने-स्वस्वामिसम्बन्धे इत्यर्थः, षष्ठी भवति, यथा-तस्यास्य वा गतस्य वाऽयं भृत्यः, 'वायणे' त्तीह प्राकृतत्वाद् दीर्घत्वं ६, सन्निधीयते क्रिया अस्मिन्निति सन्निधानं आधारस्तदेवार्थः सन्निधानार्थस्तत्र सप्तमी, विषयोपलक्षणत्वाच्चास्य काले भावे च क्रियाविशेषणे, तत्र सन्निधाने तद्भक्तमिहपात्रे, तत्सप्रच्छदवनमिह शरदि पुष्यति, पुष्यनक्रिया शरदा विशेषिता, तत् कुटुबकमिह गवि दुह्यमानायां गतं, इह गमनक्रिया गोदोहनभावेन विशेषितेति ७, अष्टम्यामन्त्रणी भवेदिति, सु औ जसिति, प्रथमाऽपीयं विभक्तिरामन्त्रणलक्षणस्यार्थस्य कर्म्मकरणादिवत् लिङ्गार्थमात्रातिरिक्तस्य प्रतिपादकत्वेनाष्ठम्युक्ता, यथा हे युवनिति श्लोकद्वयार्थः । पू. (७१७) तत्थ पढमा विभत्ती निद्देसे सो इमो अहं वत्ति १ । बितीता उण उवतेसे भण कुण व तिमं व तं वत्ति ॥ बृ. उदाहरणगाथास्तु व्याख्यातानुसारेण भावनीयाः 'तत्थ' गाहा । मू. (७१८) ततितां करणंमि कया नीतं च कतं च तेण व मते वा ३ । हंदि नो साहाते हवति चउत्थी पदाणंमि ॥ वृ. 'तइया' गाहा, इह 'इंदी' त्युप्रदर्शन 'पायणंमि' त्ति सम्प्रदाने । मू. (७१९) अवणे गिण्हसु तत्तो इत्तोत्ति व पंचमी अवादाणे । छठ्ठी तस्स इमस्स व गतस्स वा सामिसंबंधे वृ. 'अवणे' गाहा 'अवणे' त्ति अपनयेत्यर्थः, इदं चानुयोगद्वारानुसारेण व्याख्यातं, आदर्शेषु तु 'अमणे' इति दृश्यते, तत्र च स्त्र्यामन्त्रणतया गमनीयं, हे अमनस्के इत्यर्थः ॥ मू. (७२०) हवइ पुर्ण सत्तमी तमिमंमि आहारकालभावेत । आमंतणी भवे अट्ठमी उ जह हे जुवाणत्ती ॥ मू. (७२१) अट्ठ ठाणाइं छउमत्थेणं सव्वभावेणं न याणति न पासति, तं०-धम्मत्थिगातं जाव गंध वातं, एताणि चेव उप्पन्ननाणदंसणधरे अरहा जिणे केवली जाणइ पासइ जाव गंध वातं । वृ. अथ वचनविभक्तियुक्तशास्त्रसंस्कारात् किं छद्भस्थाः साक्षादध्श्यार्थान् विदन्ति ?, 3 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy