SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ४६० स्थानाङ्ग सूत्रम् ८/-/७०९ 'आहारव'न्ति अवधारणावान् आलोचकेनालोच्यमानानामतीचाराणामिति, आह च - ॥१॥ “आयारवमायारं पंचविहं मुणइ जोअआयरइ। आहारवमवहारे आलोइंतस्स सव्वंति॥" 'ववहारवंतिआगमश्रुताज्ञाधारणाजीतलक्षणानांपञ्चानामुक्तरूपणांव्यवहाराणंज्ञातेति, 'ओवीलए'त्तिअपव्रीडयति-विलजीकरोतियो लज्जयासम्यगनालोचयन्तंसर्वंयथा सम्यगालोचयति तथा करोतीत्यपव्रीडकः अभिहितंच॥१॥ "ववहारव ववहारं आगममाई उ मुणइ पंचविहं । ओवीलुवगृहंतं जह आलोइए तं सव्वं ॥" ति 'पकुव्वए'त्ति आलोचिते सति यः शुद्धिं प्रकर्षण कारयति स प्रकारीति, भणितं च - "आलोइयंमि सोहिं जो कारावेइ सो पकुव्वीओ ॥" इति, 'अपरिस्साइ'त्ति न परिश्रवतिनालोचकदोषानुपश्रुत्यान्यस्मैप्रतिपादयति य एवंशीलः सोऽपरिश्रावीति, यदाह- “जो अन्नस्स उ दोसे न कहेई य अपरिसाई सो होइ ।।" इति, 'निज्जवए'त्तनिर्यापतितथाकरोतियथा गुळपिप्रायश्चित्तंशिष्योनिर्वाहयतीतिनिर्यापक इति, न्यगादि च – “निजवओ तह कुणई निव्वहई जेण पच्छित्त"न्ति, _ 'अवायदंसि'त्ति पायान्-अनर्थान् शिष्यचित्तभङ्गानिर्वाहादीन् दुर्भिक्षदौर्बल्यादिकृतान् पश्यतीत्येवंशीलः, सम्यगनालोचनायां वा दुर्लभबोधकत्वादीन्, अपायान् शिष्यस्य दर्शयतीति अपायदर्शीति, भणितं च - ॥१॥ "दुभिक्खदुब्बलाई इहलोए जाणए अवाए उ। ____ दंसेइ य परलोए दुल्लहबोहित्ति संसारे ॥” इति, 'अत्तदोस'त्ति आत्मापराधमिति, जातिकुले मातापितृपक्षौ, तत्सम्पन्नः प्रायोऽकृत्यं न करोति, कृत्वापि पश्चात्तापादालोचयतीति तद्ग्रहणं, यदाह॥१॥ “जाईकुलसंपन्नो पायमकिच्चंन सेवई किंचि । आसेविउंच पच्छा तग्गुणो संममालोए॥" इति, मू. (७१०) अट्ठविहे पायच्छित्ते पं० २०-आलोयणारिहे पडिक्कममणारिहे तदुभयारिहे विवेगारिहे विउस्सग्गारिहे तवारिहे छेयारिहे मूलारिहे। वृ. विनयसम्पन्नःसुखेनैवालोचयति, तथाज्ञानसम्पन्नोदोषविपाकंप्रायश्चित्तं वाऽवगच्छति, यतोऽवाचि॥१॥ “नाणेण उ संपन्नो दोसविवागं वियाणिउं घोरं । आलोएइ सुहं चिय पायच्छित्तं च अवगच्छे ।।" इति, दर्शनसम्पन्नः शुद्धोऽहमित्येवं श्रद्धत्ते, चारित्रसम्पन्नो भूयस्तमपराधं न करोति सम्यगालोचयति प्रायश्चित्तं च निर्वाहयतीति, उक्तंच॥१॥ “सुद्धो तहत्ति सम्मं सद्दहई दंसणेण संपन्नो। चरणेण उ संपन्नो न कुणइ भुजो तमवराहं ॥" इति, क्षान्तः परुषं भणितोऽप्याचार्यैर्न रुष्यतीति, आह च - “खंतो आयरिएहिं फरुसं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy