________________
४४२
स्थानाङ्ग सूत्रम् ७/-/६८३
कच्छा एवं जहा चमरस्स तहा जाव अच्चुतस्स, नाणत्तं पायत्ताणिताधिपतीणं ते पुव्वभणिता, देवपरीमाणमिमं सक्कस्स चउरासीतिं देवसहस्सा, ईसाणस्स असीती देवसहस्साइं, जाव अच्चुतस्स लहुपरक्कमस्स दसदेवसहस्सा जाव जावतिता छट्ठा कच्छा तब्बिगुणा सत्तमा कच्छा । देवा इमाती गाथाते अनुगंतव्वा
बृ. तत्प्रतिपादनाय 'चमरे' त्यादि प्रकरणं, सुगमं, नवरं पीठानीकं - अश्वसैन्यं, नाट्यानीकंनर्तकसमूहो गन्धर्व्वानीकं - गायनसमूहः 'एवं जहा पंचमठाणए 'त्ति अतिदेशात् 'सोमे आसाराया पीढाणीयाहिवई २ वैकुंथू हत्थिराया कुंजराणियाहिवई ३ लोहियक्खे महिसाणियाहिवई ४ इति द्रष्टव्यमेवमुत्तरसूत्रेष्वपीति ।
तथा धरणस्येव सकलदाक्षिणात्यानां भवनपतीन्द्राणां सेना सेनाधिपतयः, औदीच्यानां तु भूतानन्दस्येवेति, 'कच्छ' त्ति समूहः, यथा धरणस्य तथा सर्वेषां भवनपतीन्द्राणां महाघोषान्तानां, केवलं पादातानीकाधिपतयोऽन्ये ज्ञेयाः, ते च पूर्वमनन्तरसूत्रे भणिताः, 'नाणत्तं' ति शक्रादीनामानतप्राणतेन्द्रामन्तानामेकान्तरितानां हरिणैगमेषीपादातानीकाधिपतिरीशानादीनामार-णाच्युतेन्द्रात्नानामेकान्तरितानां लघुपराक्रम इति,
‘देवे’त्यादि देवाः प्रथमकच्छासम्बन्धिनोऽन या गाथयाऽवगन्तव्याः, मू. (६८४). 'चउरासीति असीति बावत्तरि सत्तरी य सट्टीया ।
पन्ना चत्तालीसा तीसा वीसा दससहस्सा ।।
वृ. 'चतुरासी' गाहा, चतुरशीत्यादीनि पदानि सौधर्मादिषु क्रमेण योजनीयान, नवरं विंशतिपदमानतप्राणतयोर्योजनीयं तयोर्हि प्राणताभिधानस्येन्द्रस्यैकत्वात् दशेति पदं त्वारणाच्युतयोर्योजनीयं, अच्युताभिधानस्येन्द्रस्यैकत्वादिति ।
सकलमिदमनन्तरोदितं वचनप्रत्याय्यमिति वचनभेदानाह
"
मू. (६८५) सत्तविहे वयणविकप्पे पं० तं०-आलावे अनालावे उल्लावे अनुल्लावे संलावे पलावे विप्पलावे ।
वृ. 'सत्तविहे 'त्यादि, सप्तविधो वचनस्य - भाषणस्य विकल्पो-भेदो वचनविकल्पः प्रज्ञप्तस्तद्यथा-आङ ईषदर्थत्वादीषल्लपनमालापः, नञः कुत्सार्थत्वादशीलेत्यादिवत् कुत्सित आलापः अनालाप इति, उल्लापः काक्वावर्णनं 'काक्वा वर्णनमुल्लाप' इति वचनात् स एव कुत्सितोऽनुल्लापः, क्वाचित्पुनरनुलाप इति पाठस्तत्रानुलापः-पौनःपुन्यभाषणं “अनुलापो मुहुर्भाषा" इति वचनात्, संल्लापः-परस्परभाषणं “संलापो भाषणं मिथः” इति वचनात्, प्रलापो निरर्थकं वचनं "प्रलापोऽनर्थकं वचः” इति वचनात् स एव विविधो विप्रलाप इति ॥
मू. (६८६) सत्तविहे विनए पं० तं० नाणविनए दंसणविनए चरित्तविनए मणविनए वतिविनए कायविनए लोगोवयारविनए । पसत्थमनविनए सत्तविधे पं० तं०-अपावते असावज्जे अकिरिते निरुवक्केसे अणण्हकरे अच्छविकरे अभूतामिसंकमणे, अप्पसत्थमणविनए सत्तविधे पं० तं०-पावते सावज्जे सकिरिते सउवक्केसे अण्हकरे छविकरे भूताभिसंकणे, पसत्थवइविनए सत्तविधे पं० तं०-अपावते असावज्जे जाव अभूतामिसंकणे, अपसत्थघइविणते सत्तविधे पं० तं०-पावते जाव भूतमिसंकमणे,
पसत्थकातविनए सत्तविधे पं० तं०-आउत्तं गमणं आउत्तं ठाणं आउत्तं नि सीयणं आउत्तं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International