________________
४४०
स्थानाङ्ग सूत्रम् ७/-/६७२
अतसी कुसुंभो-लट्टा रालकः-कंगूविशेषः सनः-त्वप्रधानो धान्यविशेषः सर्षपाः-सिद्धार्थकाः मूलकः शाकविशेषः तस्य बीजानि मूलकबीजानि, ककारलोपसन्धिभ्यां मूलाबीयत्ति प्रतिपादितमिति, शेषाणांपर्यायालोकरूढितोज्ञेया इति, यावद्ग्रहणात् ‘मंचाउत्ताणंमालाउत्ताणं
ओलित्ताणं लित्ताणं लंछियाणं मुद्दियाणं'ति द्रष्टव्यं व्याख्याऽस्य प्रागिवेति, पुनर्यावत्करणात् 'पविद्धंसइ विद्धंसइ से बीए अबीए भवइ, तेण परं'ति श्यं ॥
मू. (६७३) बायरआउकाइयाणं उक्कोसेणं सत्तवाससहस्साइं ठिती पन्नत्ता २ । तच्चाए णं वालुयप्पभाते पुढवीए उक्कोसेणं नेरइयाणं सत्त सागरोवमाइं ठिती पन्नत्ता ३, चउत्थीतेणं पंकप्पभाते पुढवीते जह० नेरइयाणं सत्त सागरोवमाइं ठिती पं०४।
वृ. 'बादरआउकाइयाणं ति सूक्ष्माणां त्वन्तर्मुहूर्तमेवेति, एवमुत्तरत्रापि विशेषणफलं यथासम्भवं स्वधियायोजनीयं । अनन्तरं नारका उक्ताइति स्थितिशरीरादिभिस्तत्साधम्यद्दिवाना वक्तव्यतामभिधित्सुः सूत्रप्रपञ्चमाह
. मू. (६७४) सक्कस्स णं देविंदस्स देवरन्नो वरुणस्स महारनो सत्त अग्गमहिसीतो पं०, ईसाणस्सणं देविंदस्स देवरत्रो सोमस्स महारनो सत्त अग्गमहिसीतो पं०, ईसाणस्स णं देविंदस्स देवरन्नो जमस्स महारन्नो सत्त अग्गमहिसीओ पन्नत्ता। .
मू. (६७५) ईसाणस्सणं देविंदस्स देवरन्नो अभितरपरिसाते देवाणं सत्त पलिओवमाई ठिती पं०, सक्कस्स णं देविंदस्स देवरन्नो अग्गमहिसीणं देवीणं सत्त पलिओवमाइं ठिती पं०, सोहम्मे कप्पे परिग्गहियाणं देवीणं उक्कोसेणं सत्त पलिओवमाइंठिती पं०.
मू. (६७६) सारस्सयमाइच्चाणं सत्त देवा सत्त देवसता पं०, गद्दतोयतुसियाणं देवाणं सत्त देवा सत्त देवसहस्सा पं०
मू. (६७७) सणंकुमारे कप्पे उक्कोसेणं देवाणं सत्त सागरोवमाइंठिती पं०, माहिंदे कप्पे उक्कोसेणं देवाणं सातिरेगाइं सत्त सागरोवमाइं ठिती पं०, बंभलोगे कप्पे जहन्नेणं देवाणं सत्त सागरोवमाइं ठिती पं०।
मू. (६७८) बंभलोयलंततेसुणं कप्पेसु विमाणा सत्त जोयणसताई उड्ढं उच्चत्तेणं पं
मू. (६७९) भवणवासीणं देवाणं भवधारणिज्जा सरीरगा उक्कोसेणं सत्त रयणीओ उड़े उच्चत्तेणं, एवं वाणमंतराणं एवं जोइसियाणं, सोहम्मीसाणेसुणं कप्पेसु देवाणं भवधारणिनगा सरीरा सत्त रयणीओ उड्ढे उच्चत्तेणं पं० ।
वृ. सक्कस्से त्यादि सुगमश्चायं, नवरं वरुणस्स महारनो'त्तिलोकपालस्यपश्चिमदिग्वर्तिनः सोमस्य पूर्वदिग्लोकपालस्य यमस्य दक्षिणदिग्लोकपालस्य । अनन्तरं देवानामधिकार उक्तः।
मू. (६८०) नंदिस्सवरस्सणंदीवस्स अंतो सत्त दीवा पं० तं०-जंबुद्दीवे दीवे १ धायइसंडे दीवे २ पोखरवरे ३ वरुणवरे ४ खीरवरे ५ घयवरे ६ क्षोयवरे ७ । नंदीसरवरस्स णं दीवस्स अंतो सत्त समुद्दा पं०, तं०-लवणे कालोते पुक्खरोदे वरुणोए खीरोदे घओदे खोतोदे।
वृ. देवावासाश्च दीपसमुद्रा इति तदर्थं 'नंदीसरे त्यादि सूत्रद्वयं, कण्ठ्यं
मू. (६८१) सत्तसेढीओपं०२०-उज्जुआयता एगतोवंका दुहतोवंका एगतोखुहादुहतोखुहा . चक्कवाला अद्धचक्कवाला।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org