________________
४३९
स्थानं -७,विसोहेमाणे वा नाइक्कमइ २ आयरियउवज्झाएपभूइच्छा वेयावडियं करेजा इच्छानो करेज्जा ३, आयरियउवज्झाए अंतोउवस्सयस्सएगरायंवादुरायंवासंवसमाणेनाइक्कमइ४आयरियउवज्झाए वाहिं उवस्सयस्स एगरायंवा दुरायंवा संवसमाणेनाइक्कमइ ५"एतद्व्याख्यातमेवेति, इदमधिकंउपक- रणाकतिशेषः-शेषसाधुभ्यः सकाशात् प्रधानोज्ज्वलवस्त्राद्युपकरणता, उक्तं च॥१॥
"आयरियगिलाणाणं मइला मइला पुणोवि धोवंति । मा हु गुरुण अवनो लोगम्मि अजीरणं इयरे ।।" इति,
भक्तपानातिशेषः-पूज्यतरभक्तपानतेति, उक्तं च॥१॥ "कलमोयणो उपयसा परिहाणी जाव कोद्दवुब्भज्जी । तत्थ उ मिउ तुप्पतरं जत्थ य जं अच्चियं दोसुं ॥"
-गुणाश्चैते॥१॥ . “सुत्तत्थथिरीकरणं विणोओ गुरुपूय सेहबहुमाणो।
___ दानवइसद्धबुद्धी बुद्धीबलवद्धणं चेव ।।" इति। एतेचाचार्यातिशयाः संयमोपकारायैव विधीयन्तेन रागादिनेतिसंयमंतद्विपक्षभूतमसंयम चासंयमभेदभूतारम्भादित्रयं च सविपक्ष प्रतिपादयन् सूत्राष्टकं सातिदेशमाह
मू. (६७१) सत्तविधे संजमे पं०, तं०-पुढविकातितसंजमे जाव तसकातितसंजमे अजीवकायसंजमे । सत्तविधे असंजमे पं०, तं०-पुढविकातितअसंजमेजावतसकातितअसंणमे अजीवकायअसंजमे । सत्तविहे आरंभे पं० तं०-पुढविकातितआरंभे जाव अजीवकातआरंभे। एवमनारंभेवि, एवं सारंभेवि, एवमसारंभेवि, एवं समारंभेवि, एवं असमारंभेवि, जाव अजीवकायअसमारंभे।
वृ. सत्तविहे' इत्यादि, सुगम, नवरंसंयमः-पृथिव्यादिविषयेभ्यः सङ्घट्टपरितापोपद्रावणेभ्यः उपरमः, 'अजीवकायसंजमे'त्ति अजीवकायानां-पुस्तकादीनां ग्रहणपरिभोगोपरमः, असंयमस्त्वनुपरमः, आरम्भादयोऽसंयमभेदाः, तल्लक्षणमिदं प्रागभिहितम्॥१॥ “आरंभो उद्दवओ परितावकरो भवे समारंभो।
संकप्पो संरंभो सुद्धनयाणं तु सव्वेसि ।।" इति, नन्वारम्भादयोऽपद्रावणपरितापादिरूपा उक्तास्ते चाजीवकायानामचेतनतया न युक्तास्तदयोगादजीवकायानारम्भादयोऽपीति, अत्रोच्यते, अजीवेषु पुस्तकादिषुये समाश्रिता जीवास्तदपेक्षया अजीवकायप्रधान्यादीवकायारम्भादयो न विरुद्धन्त इति।
अनन्तरं संयमादय उक्तास्ते च जीवविषया इति जीवविशेषान् स्थितितः प्रतिपादयन् सूत्रचतुष्टयमाह
मू. (६७२) अथ भंते ! अदसिकुसुंभकोद्दवकंगुरालग [वराकोदूसगा] सणसरिसवमूलाबीयाणं एतेसिणं धन्नाणं कोट्ठाउत्ताणं पल्लाउत्ताणं जाव पिहियाणं केवतितं कालं जोणी संचिट्ठति?, गो० ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सत्त संवच्छराइ, तेण परं जोणी पमिलायति जाव जोणीवोच्छेदे पन्नेत्ते १
वृ. 'अहे त्यादि सूत्रसिद्धं, नवरं अथेति परिप्रश्नार्थः भदन्तेति गुर्वामन्त्रणं 'अयसी'ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org