________________
स्थानं - ७,
-
119 11 आह च - " परिभासणा उ पढमा मंडलिबंधंमि होइ बीया उ । चार छविछेदादी भरहस्स चउव्विहा नीई ।। इति ।
मू. (६५७) एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स णं सत्त एगिंदियरतणा पं० तंоचक्करयणे १ छत्तरयणे २ चम्मरयणे ३ दंडरयणे ४ असिरयणे ५ मणिरयणे ६ काकणिरयणे ७ । एगमेगस्स णंरन्नो चाउरंतचक्कवट्टिस्स सत्त पंचिंदियरतणा पं० तं०-सेनावतीरयणे १ गाहावतिरयणे २ वड्डतिरयणे ३ पुरोहितरयणे ४ इत्थिरयणे ५ आसरयणे ६ हत्थिरयणे ७ ।
वृ. 'चक्करयणे' त्यादि, 'रत्नं निगद्यते तत् जातौ जातौ यदुत्कृष्ट' मितिवचनात् चक्रादिजातिषु यानि वीर्यत उत्कृष्टानि तानि चक्ररत्नादीनि मन्तव्यानि तत्र चक्रादीनि सप्तैकेन्द्रियाणिपृथिवीपरिणामरूपाणि तेषां च प्रमाणं
119 11
“चक्कं छत्तं दंडो तिन्निवि एयाइं वामतुल्लाई । चम्मं दुहत्थदीहं बत्तीसं अंगुलाई असी ॥ चउरंगलो मणी पुण तस्सद्धं चेव होइ विच्छिन्नो । चउरंगुलप्पमाणा सुवन्नवरकागणी नेया ॥”
सेनापतिः-सैन्यनायको गृहपतिः - कोष्ठगारनियुक्तः वर्द्धकी सूत्रधारः पुरोहितःशान्तिकर्मकारीति, चतुर्दशाप्येतानि प्रत्येकं यक्षसहाधिष्ठितानीति ।
119 11
४३३
मू. (६५८) सत्तहिं ठाणेहिं ओगाढं दुस्समं जाणेज्जा, तं०-अकाले वरिसइ १ काले न वरिसइ २ असाधू पुञ्जंति ३ साधू न पुचंति ४ गुरूहिं जणो मिच्छं पडिवन्नो ५ मनोदुहता ६ वतिदुहता ७ । सत्तहिं ठाणेहिं ओगाढं सुसमं जाणेज्जा, तं०-अकाले न वरसइ १ काले वरिसइ २ असाधू न पुचंति ३ साधू पुचंति ४ गुरूहिं जणो सम्मं पडिवन्नो ५ मनोसुहता ६ वतिसुहता ७
वृ. 'ओगाढं 'ति अवतीर्णां अवगाढां वा प्रकर्षप्राप्तामिति, अकालः - अवर्षा, असाधवःअसंयताः गुरुषु मातापितृधर्माचार्येषु मिच्छं' मिध्याभावं विनयभ्रंशमित्यर्थः ' प्रतिपन्नः' आश्रितः, 'मनोदुहय'त्ति मनसो मनसा वा दुःखिता दुःखितत्वं दुःखकारित्वं वा द्रोहकत्वं वा, एवं 'वयदुहये’त्यपि व्याख्येयमिति । 'सम्मं' ति सम्यग्भावं विनयमित्यर्थः ।
एते च दुष्षमासुषमे संसारिणां दुःखाय सुखाय चेति संसारिप्ररूपणायाह
मू. (६५९) सत्तविहा संसारसमावन्नगा जीवा पं०, तं० - नेरतिता तिरिक्खजोणिता तिरिक्खजोणिणितो मणुस्सा मणुस्सीओ देवा देवीओ।
वृ. 'सत्ते' त्यादि कण्ठ्यं, संसारिणां च संसरणं आयुर्भेदे सति भवतीति तद्दर्शयन्नाह'सत्ते' त्यादि ।
मू. (६६०) सत्तविधे आउभेदे पं०, (तं०)
वृ. तत्र 'आउयभेदे 'त्ति आयुषो जीवितव्यस्य भेदः - उपक्रमः आयुर्भेदः, स च सप्तविधनिमित्तप्रापितत्वात् सप्तविध एवेति,
पू. (६६१)
'अज्झवसाणनिमित्ते आहारे वेयणा पराधाते । फासे आणापाणू सत्तविधं भिज्जए आउं ।'
वृ. 'अज्झवसाण' गाहा, अध्यवसानं-रागस्नेहभयात्मकोऽध्यवसायो निमित्तं दण्डकशा
3 28
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org