SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ स्थानं-७, ४३१ क्लेशः-खेदः पीडा कायक्लेशो-बाह्यतपोविशेषः, स्थानायतिकः स्थानातिगः स्थानातिदो वाकायोत्सर्गकारी, इह च धर्मधर्मिणोरभेददेवमुपन्यासः, अन्यथा कायक्लेशस्य प्रक्रान्तत्वात् स एव वाच्यः स्यात्, न तद्वान्, इह तु तद्वानिर्दिष्ट इति, एवं सर्वत्र, उत्कटुकासनिकः-प्रतीतः, तथा प्रतिमास्थायी-भिक्षुप्रतिमाकारी वीरासनिको-यः सिंहासननिविष्टमिवास्ते, नैषधिकःसमपदपुतादिनिषद्योपवेशी दण्डायतिकः-प्रसारितदेहो लगण्डशायी-भूम्यलग्नपृष्ठः। मू. (६४५) जंबुद्दीवे २ सत्त वासा पं०, तं०-भरहे एरवते हेमवते हेरनवते हरिवासे रम्मगवासे महाविदेहे । जंबुद्दीवे २ सत्त वासहरपव्वता पं०, तं०-चुल्लहिमवंते महाहिमवंतेनिसधे नीलवंते रुप्पी सिहरी मंदरे। ___ जंबुद्दीवे २ सत्त महानदीओ पुरत्थाभिमुहीओ लवणसमुदं समप्पेति, तं०-गंगा रोहिता हिरी सीता नरकंता सुवन्नकूला रत्ता। जंबुद्दीवे २ सत्त महानतीओ पञ्चत्थाभिमुहीओ लवणसमुदं समुप्पेति, तं०-सिंधू रोहितंसा हरिकंता सीतोदा नारीकंता रुप्पकूला रत्तवती। धायइसंडदीवपुरच्छिमद्धे णं सत्त वासा पं० २०-भरहे जाव महाविदेहे, धायइसंडदीवपुरच्छिमेणंसत्त वासहरपव्वतापं० २०-चुल्लहिमवंतेजावमंदरे, धायइसंडदीवपुर० सत्तमहानतीओ पुरच्छाभिमुहीतो कालोय समुदं समप्पेंति, तं०-गंगा जाव रत्ता, धायइसंडदीवपुरच्छिज्झेणं सत्त महानतीओ पञ्चत्थभिमुहीओ लवणसमुदं समप्पेंति, तं०-सिंधू जाव रत्तवती धायइसंडदीवे पञ्चत्थिमद्धे णं सत्त वासा एवं चेव, नवरंपुरत्थाभिमुहीओ लवणसमुदं समप्पेंति पच्चत्थाभिमुहाओ कालोदं, सेसंतंचेव., ____ पुक्खरवरदीवड्डपुरच्छिमद्धे णं सत्त वासा तहेव, नवरं पुरत्थाभिमुहीओ पुक्खरोदं समुदं समप्पेति पञ्चत्थाभिमुहीतो कालोदं समुदं समप्पेंति, सेसं तं चेव, एवं पञ्चत्थिमद्धेवि, नवरं पुरत्थाभिमुहीओ कालोदं समुदं सम० पच्चत्थाभिमुहीओ पुस्खरोदं समप्पेंति, सव्वत्थ वासा वासहरपव्वता नतीतो य भाणितव्वाणि। वृ. इदं च कायक्लेशरूपंतपो मनुष्यलोक एवास्तीति तत्प्रतिपादनपरं 'जम्बुद्दीवे'त्यादि प्रकरणं, गतार्थं चैतत्। मू. (६४६) जंबुद्दीवे २ भारहे वासे तीताते उस्सप्पिणीते सत्त कुलगरा हुत्था, (तं०) मू. (६४७) मित्तदामे सुदामे य, सुपासे य सयंपभे। विमलघोसे सुघोसे य, महाघोसे य सत्तमे॥ मू. (६४८) जंबुद्दीवे २ भारहे वासे इमीसे ओसप्पिणीए सत्त कुलगरा हुत्थामू. (६४९) पढमित्थ विमलवाहण १ चक्खुम २ जसमं ३ चउत्थमभिचंदे ४ । ततो य पसेणइ ५ पुण मरुदेवेचेव ६ नाभी य७॥ मू. (६५०) एएसिणं सत्तण्हं कुलगराणं सत्त भारियाओ हुत्था, तं०मू. (६५१) चंदजसा १ चंदकांता २ सुरूव ३ पडिरूव ४ चक्खुकंता ५ य। सिरिकता ६ मरुदेवी ७ कुलकरइत्थीण नामाइं। वृ.मनुष्यक्षेत्राधिकारात्तद्गतकुलकरकल्पवृक्षनीतिरलदुष्षमादिलिङ्गसूत्राणि पाठसिद्धानि चैतानि, www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy