SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ४१० स्थानाङ्ग सूत्रम् ६/-/५८८ ॥३॥ चउनाण ४ऽन्नाणतियं ३ दंसणतिय ३ पंच दानलद्धीओ ५। सम्मत्तं १ चारित्तं च १ संजमासंजमे १ तरए॥ ॥४॥ चउगइ ४ चउक्कसाया ४ लिंगतियं ३ लेस छक्क ६ अन्नाणं १ । मिच्छत्त १ मसिद्धतं १ असंजमे १ तह चउत्थे उ ४॥ ॥१॥ पंचमगम्मि य भावे जीव १ अभव्वत्त २ भव्यता ३ चेव । पंचण्हवि भावाणं भेया एमेव तेवन्ना ।।" इति अनन्तरंभावा उक्तास्तेषुचाप्रशस्तेषुयद्वृत्तं यच्चप्रशस्तेषुनवृत्तं विपरीतश्रद्धानप्ररूपणे वा ये कृते तत्र प्रतिक्रमितव्यं भवतीति प्रतिक्रमणमाह मू. (५८९) छविहे पडिक्कमणे पं० २०-उच्चारपडिक्कमणे पासवणपडिक्कमणे इत्तरिते आवकहिते जंकिंचिमिच्छा सोमणंतिते। वृ. 'छब्बिहेपडिक्कमणे' इत्यादि, प्रतिक्रमणं-द्वितीयप्रायश्चित्तभेदलक्षणंमिथ्यादुष्कृतकरणमिति भावः, तत्रोच्चारोत्सर्गे विधाय यदीर्यापथिकीप्रतिक्रमणं तदुच्चारप्रतिक्रमणं, एवं प्रश्नवणविषयमपीति, उक्तं च॥१॥ "उच्चारं पासवणं भूमीए वोसिरित्तु उवउत्तो। . ओसरिऊणं तत्तो इरियावहियं पडिक्कमइ॥ ॥२॥ “वोसिरइ मत्तगेजइ तो न पडिक्कमइ य मत्तगंजो उ। साहू परिहवेई नियमेण पडिक्कमइ सो उ॥” इति . 'इत्तरिय'ति इत्वरं-स्वल्पकालिकं दैवसिकरात्रिकादि, 'आवकहियन्ति यावत्कथिकंयावजीविकं महाव्रतभक्तपरिज्ञादिरूपं, प्रतिक्रमणत्वं चास्य विनिवृत्तिलक्षणान्वर्थयोगादिति, 'जंकिंचिमिच्छत्ति खेलसिं धानाविधिनिसर्गाभोगानाभोगसहसाकाराद्यसंयमस्वरूपं यत्किचिन्मिथ्या-असम्यक् तद्विषयं मिथ्येदमित्येवंप्रतिपत्तिपूर्वक मिथ्यादुष्कृतकरणंयत्किञ्चिन्मिथ्याप्रतिक्रमणमिति, उक्तंच॥१॥ “संजमजोगे अब्भुट्टियस्स जं किंचि वितहमायरियं । मिच्छा एयंति वियाणिऊण मिच्छत्ति कायव्वं ॥" इति ॥२॥ तथा- 'खेलं सिंधाणं वा अप्पडिलेहापमजिउं तहय। वोसरिय पडिक्कमई तंपिय मिच्छुक्कडं देइ ।' इत्यादि, तथा ‘सोमणंतिए'त्ति स्वापनान्तिकं' स्वपनस्य-सुप्तिक्रियाया अन्ते-अवसाने भवं स्वापनान्तिकं, सुप्तोत्थिका हि ईर्यां प्रतिक्रामेति साधव इति, अथवा स्पप्नो-निद्रावशविकल्पस्तस्यान्तो-विभागः स्वप्नान्तस्तत्र भवं स्वप्नान्तिकं, स्वप्नविशेषे हि प्रतिक्रमणं कुर्वन्ति साधवः, यदाह॥१॥ ‘गमणागमण विहारे सुत्ते वा सुमिणदंसणे राओ। नावानइसंतारे इरियावहियापडिक्कमणं ॥' यतः-‘आउलमाउलाए सोवणवत्तियाए' इत्यादि प्रतिक्रमणसूत्रं, तथा स्वप्नकृतप्राणातिपातादिष्वन्वर्थगत्या प्रतीपक्रमणारूपया कायोत्सर्गलक्षणप्रतिक्रमणमेवमुक्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy