________________
स्थानाङ्ग सूत्रम् ६/-/५८० च-' इच्छालोभो उ उवहिमइरेग' त्ति स 'मुक्तिमार्गस्ये' ति मुक्तिः- निष्परिग्रहत्वमलोभत्वमित्यर्थः सैव मार्ग इव मार्गे निर्वृतिपुरस्येति ५, ।
'भिज्ज'त्ति लोभस्तेन यन्निदानकरणं चक्रवर्तीन्द्रादिऋद्धिप्रार्थनं तन्मोक्षमार्गस्यसम्यग्दर्शनादिरूपस्य परिमन्धुः, आर्त्तध्यानरूपत्वात्, भिध्याग्रहणाद्युत्पुनरलोभस्य भवनिर्व्वेदमार्गानुसारितादिप्रार्थनं तत्र मोक्षमार्गस्य परिमन्थुरिति दर्शितमिति, ननु तीर्थकरत्वादिप्रार्थनं न राज्यादिप्रार्थनवद्दष्टमतस्तद्विषयं निदानं मोक्षस्यापरिमन्धुरिति, नैवं यत आह- 'सव्वत्थे 'त्यादि, 'सर्व्वत्र' तीर्थकरत्वचरमदेहत्वादिविषयेऽपि आस्तां राज्यादौ 'भगवता 'जिनेन 'अनिदानता' अप्रार्थनमेव 'पसत्थ' त्ति प्रशंसिता श्लाधितेति, तथा च
119 11
४०४
“इहपरलोगनिमित्तं अवि तित्थगरत्तचरमदेहत्तं । सव्वत्थेसु भगवया अनियाणत्तं पसत्थं तु ॥ " - एवमेव हि सामायिक शुद्धिः स्यादिति, उक्तं च“पडिसिद्धेसु अ दोसे विहिएसु य ईसि रागभावेवि । सामाइयं असुद्धं सुद्धं समयाए दोहंपि ॥" त्ति
-अयं चान्तिमपरिमन्थयोर्विशेषः“आहारोवहिदेहेसु, इच्छालोभो उ सज्जई । नियाणकारी संगं तु, कुरुते उद्धदेहिकं ।।
मू. (५८१) छव्विहा कप्पठिती पं० तं०- सामातितकप्पठिती छेतोवट्ठावणितकप्पठिती निव्विसमाणकप्पठिती निव्विट्ठकप्पट्ठिती जिणकप्पठिती थिविरकप्पठिती ।
119 11
119 11
वृ. 'कप्पठिई' त्यादि, कल्पस्य-कल्पाद्युक्तसाध्वाचारस्य सामायिकच्छेदोपस्थापनीयादेः स्थितिः-मर्यादा कल्पस्थितिः, तत्र सामायिककल्पस्थितिः
119 11
“सिज्जायरपिंडे या १ चाउज्जामे य २ पुरिसजिट्ठे य ३ । किइकम्मस्स य करणे ४ चत्तारि अवट्ठिया कप्पा ||" “आचेलक्कु १ देसिय २ सपडिक्कमणे ३ य रायपिंडे ४ य । मासं ५" पज्जोसवणा ६ छप्पेतेऽणवट्ठिया कप्पा ||" - नावश्यंभाविन इत्यर्थः, छेदोपस्थापनीयकल्पस्थितिः“आचेल १ कुद्देसिय २ सेजायर ३ रायपिंड ४ कियकम्मे ५ । वय ६ जेट्ठ ७ पडिक्कमणे ८ मासं ९ पज्जोसवणकप्पे १० ॥ एतानि च तृतीयाध्ययनवज्ञेयानि, 'निव्निसमाणकप्पट्ठिई, निव्विट्ठकप्पट्ठिइत्ति परिहारविशुद्धिकल्पं वहमाना निर्विशमानका यैरसौ व्यूढस्ते निर्विष्टास्तेषां या स्थितिः-मर्यादा
॥२॥
119 11
सा तथा तत्र, -
119 11
"परिहारिय छम्मासे तह अणुपरिहारियावि छम्मासे ।
कपट्टि
मासे एते अट्ठारसवि मास ।।" त्ति
- तथा जिनकल्पस्थितिः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org