________________
३८१
स्थान-६, - उद्देशकः -१
तथा 'शक्तिमत्' शरीरमन्त्रतन्त्रपरिवारादिसामर्थ्ययुक्तं, तद्धि विविधास्वापत्सु गणस्यात्मनश्च निस्तारकं भवतीति ५, तथा 'अप्पाहिगरण"न्ति अल्पं अविद्यमानमधिकरणंस्वपक्षपरपक्षविषयो विग्रहो यस्य तत्तथा, तध्यनुवर्तकतया गणस्याहानिकारकं भवतीति ६, ग्रन्थान्तरे त्वेवं गणिनः स्वरूपमुक्तम् -
“सुत्तत्थे निम्माओ पियदढधम्मोऽनुवत्तणाकुसलो।
जाईकुलसंपन्नो गंभीरो लद्धइमंतो य ।। ॥२॥ संगहुवग्गहनिरओ कयकरणो पवयणानुरागी य।
एवंविहो उ भणिओ गणसामी जिणवरिदेहिं ।।" इति, मू. (५१९) छहिं ठाणेहिं निग्गंथे निग्गंथिं गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ, तं० -खित्तचित्तं दित्तचित्तंजक्खातिद्वं उम्मातपत्तं उवसग्गपत्तं साहिकरणं
वृ.अनन्तरंगणधरगुणा उक्ताः, गणधरकृतमर्यादयाच वर्तमानोनिर्ग्रन्थोनाज्ञामतिक्रामतीत्येतत् सूत्रद्वयेनाह - तत्र प्रथमं पञ्चस्थानके व्याख्यातमेव तथापि किञ्चिदुच्यते - गृह्णन्ग्रीवादाववलम्ब्यन् हस्तवस्त्राञ्चलादौ गृहीत्वा नातिक्रामत्याज्ञामिति गम्यते, क्षिप्तचितां शोकेन हप्तचित्तां हर्षेण यक्षाविष्टा-देवताधिष्ठितां उन्मादप्राप्तां वातादिना उपसर्गप्राप्तां-तिर्यङ्मनुष्यादिना नीयमाना साधिकरणां-कलहयन्तीं॥
मू. (५२०) छहिं ठाणेहिं निग्गंथा निग्गंथीओ य साहम्मितं कालगतं समायरमाणा णाइक्कमंति, तं०-अंतोहिंतोवाबाहिंनीणेमाणा १ बाहीहिंतो वा निब्बाहिं नीणेमाणा २ उवेहमाणा वा ३ उवासमाणा वा ४ अणुनवेमाणा वा ५ तुसिणीते वा संपव्वयमणा ६।।
वृ.षड्भिः स्थानैः वक्ष्यमाणैर्निर्ग्रन्थाः-साधवोनिर्ग्रन्थ्यश्च-साव्यस्तथाविधनिर्ग्रन्थाभावे मिश्राः सन्तः साधर्मिक-समानधर्मयुक्तंसाधुमित्यर्थः ‘समायरमाणे'तिसमाद्रियमाणाः साधर्मिकं प्रत्यादरं कुर्वाणाः समाचरन्तो वा-उत्पाटनादिव्यवहारविषयीकुर्वन्तो नातिक्रामन्त्याज्ञां-स्त्रीभिः सह विहारस्वाध्यायावस्थानादि न कार्यमित्यादिरूपां, पुष्टालम्बनत्वादिति, 'अंतोहिंतो वत्ति गृहादेर्मध्यावहिर्नयन्तो वाशब्दा विकल्पार्थाः, 'बाहिहिंतो वत्ति गृहादेर्बहिस्तात् निर्बहिःअत्यन्तबहिर्बहिस्तात्तरां नयन्तः, 'उपेक्षमाणा' इति, उपेक्षा द्विविधा___व्यापारोपेक्षा अव्यापारोपेक्षाच, तत्र व्यापारोपेक्षया तमुपेक्षमाणाः, तद्विषयायां छेदनबन्धनादिकायां समयप्रसिद्धक्रियायां व्याप्रियमाणा इत्यर्थः, अव्यापारोपेक्षया च मृतकस्वजनादिभिस्तं सक्रियमानमुपेक्षमाणाः तत्रोदासीना इत्यर्थः, तथा ‘उवासमाण'त्ति पाठान्तरेण 'भयमाण'त्ति वा रात्रिजागरणात्तदुपासनां विदधानाः, 'उवसामेमाण'त्ति पाठांन्तरे क्षुद्रव्यन्तराधिष्ठितं समय- प्रसिद्धविधिनोपशमयन्त इति, तथा 'अणुन्नवेमाण'त्ति तत्स्वजनादींस्तत्परिष्ठापनायानुज्ञापयन्तः, ‘तुसिणीए'त्ति तूष्णीभावेन संप्रव्रजन्तस्तत्परिष्ठापनार्थमागमानुज्ञातत्वात् सर्वमिदमाज्ञातिक्रमाय न भवतीति । छाद्मस्थिकश्चार्य व्यवहारः प्रायः उक्तं इति छद्मस्थप्रस्तावादिदमाह
मू. (५२१) छ ठाणाई छउमत्थे सव्वभावेणं न जाणति न पासंति, तंजहा . धम्मत्थिकायमधम्मत्थिकातं आयासं जीवमसरीरपडिबद्धं परमाणुपोग्गलं सदं, एताणि चेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org