________________
३६४
स्थानाङ्ग सूत्रम् ५/३/४८३
मनसा कषायान् कुर्वन् यथासूक्ष्मः। चूर्णिकाकारव्याख्या त्वेवम्- 'सम्यगाराधनविपरीता प्रतिगता वा सेवनाप्रतिसेवना, सापञ्चसु ज्ञानादिषु येषां ते प्रतिसेवनाकुशीलाः, कषायकुशीलास्तु पञ्चसु ज्ञानादिषु येषां कषायैर्विराधना क्रियत इति । अन्तर्मुहूर्त्तप्रमाणाया निर्ग्रन्थाद्धायाः प्रथमे समये वर्तमान एकः शेषेषु द्वितीयः अन्तिमे तृतीयः शेषेषु चतुर्थः सर्वेषु पञ्चम इति विवक्षया भेद एषामिति ।
छविः - शरीरं तदभावात्काययोगनिरोधे सति अच्छविर्भवति अव्यथको वा १ निरतिचारत्वादशबलः २ क्षपितकर्म्मत्वादकम्र्म्माश इति तृतीयः ३, ज्ञानान्तरेणासम्पृक्तत्वात् संशुद्धज्ञानदर्शनधरः पूजार्हत्वादर्हन् नास्य रहो- रहस्यमस्तीत्यरहा वा जितकषायत्वाजिनः, केवलंपरिपूर्णं ज्ञानादित्रयमस्यास्तीति केवलीति चतुर्थः ४, निष्क्रियत्वात्सकलयोगनिरोधे अपरिश्रावीति पञ्चमः, ५, क्वचित्पुनर्हन् जिन इति पञ्मचः ॥
119 11
॥२॥
॥३॥
118 11
॥५॥
॥६॥
॥७॥
112 11
॥९॥
॥१०॥
1199 11
अत्र भाष्यगाथा:
“होइ पुलाओ दुविहो लद्धिपुलाओ तहेव इयरो य । लद्धिपुलाओ संघाइकजे इयरो य पंचविहो ॥ नाणे दंसण चरणे लिंगे अहसुहुमए य नायव्वो । नाणे दंसणचरणे तेसिं तु विराहण असारो लिंगपुलाओ अन्नं निक्कारणओ करेइ सो लिंगं । मणसा अकप्पियाणं निसेवओ होइऽहासुहुमो सारीरे उवकरणे बाउसियत्तं दुहा समक्खायं ।
सुक्किलवत्थाणि धरे देसे सव्वे सरीरंमि आभोगमनाभोगे संवुड मस्संवुडे अहासुहुमे । सो दुविहो वा बउसो पंचविहो होइ नायव्वो आभोगे जाणतो करेइ दोसं तहा अनाभोगे । मूत्तरेहिं संवुड विवरीय असंवुडो होइ अच्छिमुहं मज्जमाणो होइ अहासुहुमओ तहा बउसो । पडिसेवणा कसाए होइ कुसीलो दुहा एसो नाणे दंसणचरणे तवे य अहसुहुमए य बोद्धव्वे । पडिसेवणाकुसीलो पंचविहो ऊ मुणेयव्वो नाणादी उवजीवइ अहसुहुमो अह इमो मुणेयव्वो । साइतो रागं वच्च एसो तवच्चरणी “एमेव कसायंमिवि पंचविहो चेव होइ कुसीलो उ । कोहेणं विज्जाई पउंजएमेव माणाई "
"एमेव दंसणतवे सावं पुण देइ उ चरित्तंमि । सा कोहाई करेइ अह सो अहासुहुमो
॥ १२ ॥ पढमा १ पढमे २ चरम ३ अचरिमे ४ अहसुहुमे ५ होइ निग्गंथे ! अच्छवि १ अस्सबले या २ अकम्म ३ संसुद्ध ४ अरहजिणा ५ " इति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org