________________
३६२
स्थानाङ्ग सूत्रम् ५/३/४८२ शब्दे रागादिखण्डनाच्छोडेन्द्रियार्थमुण्ड इति भाव इत्येवं सर्वत्र, तथा क्रोधे मुण्डः क्रोधमुण्डस्तच्छेदनादेवमन्यत्रापि, तथा शिरसि शिरसा वा मुण्डः शिरोमुण्ड इति । इदं च मुण्डितत्वं बादरजीवविशेषाणां भवतीति लोकत्रयापेक्षया बादरजीवकायान् प्ररूपयन् सूत्रत्रयमाह
मू. (४८२) अहेलोगेणंपंचबायरापं० २०-पुढविकाइयाआउ० वाउ० वणस्सइओराला तसापाणा? उड्डलोगेणं पंच बायरा पं०२०-एवंतंचेव२, तिरिया लोगेणं पंच बायरा पं०२०एगिदिया जाव पंचिदिया ३, । पंचविधा बायर तेउकाइया पं० तं०-इंगाले जाला मुम्मुरे अच्ची अलाते?, पंचविधाबादर वाउकाइयापं०२०-पाईणपडिवाते पडीणवाते दाहिणवातेउदीणवाते विदिसवाते २, पंचविधा अचिता वाउकाइया पं० तं०- अकंते धंते पीलिए सरीरीनुगते संमुच्छिमे३।
वृ. 'अहे'त्यादि सुगम, नवरमधऊर्वलोकयोस्तैजसा बादरान सन्तीति पंचते उक्ताः, अन्यथाषट्स्युरिति, अधोलोकग्रामेषुयेबादरास्तैजसास्तेअल्पतयानविवक्षिताः,येचोर्द्धकपाटद्वये ते उत्पत्तुकामत्वेनोत्पत्तिस्थानास्थित्वादिति, ‘ओरालतस'त्ति त्रसत्वं तेजोवायुष्वपि प्रसिद्धं अतस्तद्वयवच्छेदेन द्वीन्द्रियादिप्रतिपत्यर्थमोरालग्रहणं, ओरालाः-स्थूला एकेन्द्रियापेक्षयेति, एकमिन्द्रियं-करणं स्पर्शनलक्षणमेकेन्द्रियजातिनामकर्मोदयात्तदावरणक्षयोपशमाच्च येषां ते एकेन्द्रियाः-पृथिव्यादयः,
एवंद्वीन्द्रियादयोऽपि, नवरमिन्द्रियविशेषो जातिविशेषश्च वाच्य इति।
एकेन्द्रिया इत्युक्तमिति तान्पञ्चस्थानकानुपातिनो विशेषतःसूत्रत्रयेणाह-पंचविहे'त्यादि, अङ्गारःप्रतीतःज्वाला-अग्निशिखाछिन्नमूला सैवाच्छिन्नमूलाऽर्चिः मुर्मुरो-भस्ममिश्राग्निकणरूपः अलातं-उल्मुकमिति।प्राचीनवातः-पूर्ववातः प्रतीचीनः-पश्चिमः दक्षिणःप्रतीतः उदीचीनः-उत्तरः तदन्यस्तु विदिग्वात इति । आक्रान्ते पादादिना भूतलादौ यो भवति स आक्रान्तो यस्तु माते इत्यदौसभातःजलवस्त्रेनिष्पीड्यमानेपीडितःउद्गारोच्छ्वासादिःशरीरानुगतःव्यजनादिजन्यः सम्मूर्छिमः, एतेच पूर्वमचेतनास्ततः सचेतना अपि भवन्तीति।
पूर्वपञ्चेन्द्रिया उक्ता इति पञ्चेन्द्रियविशेषाहनाह,अथवा अनन्तरंसचेतनाचेतना वायव उक्ताः, तांश्च रक्षन्ति निर्ग्रन्था एवेति तानाह
मू. (४८३) पंचनिग्गंथापं०२०-पुलाते बउसे कुसीले निग्गंथेसिणाते १, पुलाएपंचविहे पं० २०-नाणपुलाते दंसणपुलाते चरित्तपुलाते लिंगपुलाते अहासुहुमपुलाते नामं पंचमे २,
बउसे पंचविधे पं० तं०-आभोगवउसे अनाभोगवउसे संवुडबस्से असंवुडबउसे अहासुहुमबउसे नामं पंचमे ३,
कुसीले पंचविधे पं० २०-नाणकुसीले दसणकुसीले चरित्तकुसीले लिंगकुसीले अहासुहुमकुसीले नामं पंचमे ४, नियंठे पंचविहे पं० २०-पढमसमयनियंठेअपढमसमयनियंठे चरिमसमयनियंठे अचरिमसमनियंठे अहासुहुमनियंठे ५, सिणाते पंचविधे पं० तं०-अच्छवी १ असबले २ अकम्मसे ३ संसुद्धनाणदंसणधरे अरहा जिणे केवली ४ अपरिस्सावी ५, ६
वृ. 'पंच नियंठे'त्यादि, सूत्रषटंसुगम, नवरंग्रन्थादाभ्यन्तरान्मिथ्यात्वादेर्बाह्याच्च धर्मोपकरणवर्जाद्धनादेर्निर्गता निर्ग्रन्थाः, पुलाकः-तंदुलकणशून्या पलंजि तद्वद् यः तपः श्रुतहेतुकायाः For Private & Personal Use Only
www.jainelibrary.org
Jain Education International