________________
स्थानं-५, -उद्देशकः-२
३४१
प्रतिगृहीतुं यत्रेति गम्यते तत्र निर्ग्रन्थास्तद्रक्षणार्थमेकतः स्थानादिकमिति ४ तथा मैथुनप्रतिज्ञयामैथुनार्थमिति ५ ।इदमपवादसूत्रम्, उत्सर्गश्चाचापवादसहितोभाष्यगाथाभिरवसेयस्ताश्चेमाः॥9॥ "भयणपयाण चउण्हं अन्नतरजुए उ संजए संते।
जे भिक्खू विहरेज्जा अह वावि करेज सज्झायं ॥ ॥२॥ असनादिं वाऽऽहारे उच्चारादिंचआचरेजाहि ।
निदुरमसाधुजुत्तं अन्नतरकहं च जो कहए। ॥३॥ “सो आणा अनवत्थं मिच्छत्तविराहणं तहा दुविहं ।
पावइ जम्हा तेणं एए उ पए विवज्जेतज्जा ।।" इति ॥४॥
"बीयपयमणप्पज्जे गेलन्नुवसग्गरोहगद्धाणे।
संभमभयवासासुय खंतियमाईण निक्खमणे ॥" इति, अचेलः क्षिप्तचित्तत्वादिना, क्षिप्तचित्तःशोकेन, तप्रतिजागरकाः साधवो न विद्यन्ते ततो निर्ग्रन्थिकाः पुत्रादिकमिवतंसङ्गोपायन्तीतिनततोऽप्यसावाज्ञामतिक्रामति १, प्तचित्तो हर्षातिरेकात् २, यक्षाविष्टो-देवाधिष्ठितः ३, उन्मादप्राप्तो वातादिक्षोभात्४, निर्ग्रन्थिकया कारणवशात्पुत्रादिः प्रव्राजितः, सच बालत्वादचेलो महानपि वा तथाविधवृद्धत्वादिनेति।अत्र चोत्सर्गापवादौ भाष्याभिहितावेवम् - ॥१॥ “जे भिक्खू य सचेले ठाणनिसीयण तुयट्ठणं वावि ।
चेएज्ज सचेलाणं मज्झमि य आणमाईणि || ॥२॥ इय संदंसणसंभासणेहिं भिन्नकहविरहजोगेहि ॥
सिज्जातरादिपासण वोच्छेय दुदिठ्ठधम्मत्ति ॥" ॥३॥ तथा - “संवरिएविहु दोसा किं पुण एगतरणिगिण उभओ वा ।
दिट्ठमदिट्ठव्वंमे दिठ्ठिपयारे भवे खोभो। ॥१॥ (इत्युत्सर्गः) - “वीयपदमणप्पज्जे गेलन्नुवसग्गरोहगद्धाणे।
समणाणं असईए समणीपव्वाविए चेव ।।" इति धर्मं नातिक्रामतीत्युक्तं तदतिक्रमश्चाश्रवरूप इति तद्-द्वाराणि तस्यैव च प्रतिपक्षत्वात् संवरद्वाराणि पुनराश्रवविशेषांश्च दण्डक्रियालक्षणनापरिज्ञासूत्रादाह
मू. (४५६) पंच आसवदारा पं० तं० - मिच्छत्तं अविरती पमादे कसाया जोगा । पंच संवरदारा पं०तं० - सम्मत्तं विरती अपमादो अकसातित्तमजोगित्तं । पंच दंडापं० २० -अट्ठादंडे अनट्ठादंडे हिंसादंडे अकम्हा(स्मात्) दंडे दिट्ठी विप्परियासितादंडे।
मू. (४५७) आरंभियापंच किरिताओपं० तं०-आआरंभिता १ परिग्गहिता२ मातावत्तिता ३ अपञ्चक्खाणकिरिया ४ मिच्छादसणवत्तिता ५, मिच्छदिवायाणं नेरइयाणं पंच किरियाओ पं० तं० - जाव मिच्छादसणवत्तिया, एवं सव्वेसिं निरन्तरं जाव मिच्छद्दिहिताणं वेमाणिताणं, नवरं विगलिंदिता मिच्छद्दिट्टी न भन्नति, सेसं तहेव । पंच किरियातो पं० तं० - कातिता १ अहिगरिणता २ पातोसिया ३ पारितावणिया ४ पाणातिवातकिरिय ५, नेरइयाणं पंच एवं चेव निरन्तरं जाव वेमाणियाणं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org