SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ स्थानं-५, -उद्देशकः-२ ३४१ प्रतिगृहीतुं यत्रेति गम्यते तत्र निर्ग्रन्थास्तद्रक्षणार्थमेकतः स्थानादिकमिति ४ तथा मैथुनप्रतिज्ञयामैथुनार्थमिति ५ ।इदमपवादसूत्रम्, उत्सर्गश्चाचापवादसहितोभाष्यगाथाभिरवसेयस्ताश्चेमाः॥9॥ "भयणपयाण चउण्हं अन्नतरजुए उ संजए संते। जे भिक्खू विहरेज्जा अह वावि करेज सज्झायं ॥ ॥२॥ असनादिं वाऽऽहारे उच्चारादिंचआचरेजाहि । निदुरमसाधुजुत्तं अन्नतरकहं च जो कहए। ॥३॥ “सो आणा अनवत्थं मिच्छत्तविराहणं तहा दुविहं । पावइ जम्हा तेणं एए उ पए विवज्जेतज्जा ।।" इति ॥४॥ "बीयपयमणप्पज्जे गेलन्नुवसग्गरोहगद्धाणे। संभमभयवासासुय खंतियमाईण निक्खमणे ॥" इति, अचेलः क्षिप्तचित्तत्वादिना, क्षिप्तचित्तःशोकेन, तप्रतिजागरकाः साधवो न विद्यन्ते ततो निर्ग्रन्थिकाः पुत्रादिकमिवतंसङ्गोपायन्तीतिनततोऽप्यसावाज्ञामतिक्रामति १, प्तचित्तो हर्षातिरेकात् २, यक्षाविष्टो-देवाधिष्ठितः ३, उन्मादप्राप्तो वातादिक्षोभात्४, निर्ग्रन्थिकया कारणवशात्पुत्रादिः प्रव्राजितः, सच बालत्वादचेलो महानपि वा तथाविधवृद्धत्वादिनेति।अत्र चोत्सर्गापवादौ भाष्याभिहितावेवम् - ॥१॥ “जे भिक्खू य सचेले ठाणनिसीयण तुयट्ठणं वावि । चेएज्ज सचेलाणं मज्झमि य आणमाईणि || ॥२॥ इय संदंसणसंभासणेहिं भिन्नकहविरहजोगेहि ॥ सिज्जातरादिपासण वोच्छेय दुदिठ्ठधम्मत्ति ॥" ॥३॥ तथा - “संवरिएविहु दोसा किं पुण एगतरणिगिण उभओ वा । दिट्ठमदिट्ठव्वंमे दिठ्ठिपयारे भवे खोभो। ॥१॥ (इत्युत्सर्गः) - “वीयपदमणप्पज्जे गेलन्नुवसग्गरोहगद्धाणे। समणाणं असईए समणीपव्वाविए चेव ।।" इति धर्मं नातिक्रामतीत्युक्तं तदतिक्रमश्चाश्रवरूप इति तद्-द्वाराणि तस्यैव च प्रतिपक्षत्वात् संवरद्वाराणि पुनराश्रवविशेषांश्च दण्डक्रियालक्षणनापरिज्ञासूत्रादाह मू. (४५६) पंच आसवदारा पं० तं० - मिच्छत्तं अविरती पमादे कसाया जोगा । पंच संवरदारा पं०तं० - सम्मत्तं विरती अपमादो अकसातित्तमजोगित्तं । पंच दंडापं० २० -अट्ठादंडे अनट्ठादंडे हिंसादंडे अकम्हा(स्मात्) दंडे दिट्ठी विप्परियासितादंडे। मू. (४५७) आरंभियापंच किरिताओपं० तं०-आआरंभिता १ परिग्गहिता२ मातावत्तिता ३ अपञ्चक्खाणकिरिया ४ मिच्छादसणवत्तिता ५, मिच्छदिवायाणं नेरइयाणं पंच किरियाओ पं० तं० - जाव मिच्छादसणवत्तिया, एवं सव्वेसिं निरन्तरं जाव मिच्छद्दिहिताणं वेमाणिताणं, नवरं विगलिंदिता मिच्छद्दिट्टी न भन्नति, सेसं तहेव । पंच किरियातो पं० तं० - कातिता १ अहिगरिणता २ पातोसिया ३ पारितावणिया ४ पाणातिवातकिरिय ५, नेरइयाणं पंच एवं चेव निरन्तरं जाव वेमाणियाणं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy