SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् ५/१/४३८ धरणस्स णं नागकुमारिंदस्स णनगकुमाररनो पंच संगामिता अनिता पंच संगामितानीयाधिपती पं० तं०-पायत्तानिते जाव रहाणीए, भद्दसेणे पायत्तानिताधिपती जसोधरे आसराया पीठानिताधिपती सुदंसणे हत्थिराया कुंजरानिताधिपती नीलकंठे महिसानियाधिपती आणंदे रहानिताहिवई । भूयानं दस्स नागकुमारिंदस्स नागकुमाररन्नो पंच संगामियाणिया पंच संगामियानीयाहिवंई पं० तं० - पायत्तानीए जाव रहाणीए दक्खे पायत्तानियाहिवई सुग्गीवे आसराया पीढानियाहिवई सुविक्कमे हत्थिराया कुंजरानिताहिबई सेयकंठे महिसानियाहिवई नंदुत्तरे रहाणियाहिवई । ३२८ वेणुदेवसणं सुवन्निंदस्स सुवन्नकुमाररन्नो पंच संगाभियाणिता पंच संगामितानिताहिपती पं० तं०-पायत्ताणीते एवं जधा धरणस्स तथा वेणुदेवस्सवि, वेणुदालियस्स जहा भूतानंदस्स, जधा धरणस्स तहा सव्वेसिं दाहिणिल्लाणं जाव धोसस्स, जधा भूतानंदस्स तधा सव्वेसिं उत्तरिल्लाणं जाव महाधोसस्स । सक्कस्स णं देविंदस्स देवरन्नो पंच संगामिता अनिता पंच संगामितानिताधिवती पं० तं० - पायत्तानिते जाव उसभानिते, हरिणेगमेसी पायत्तानिताधिवती वाऊ आसराता पीढानिताधिवई एरावणे हत्थराया कुंजराणिताधिपई दामड्डी उसभाणिताधिपती माढरों रघाणिताधिपती, ईसाणस्स गंदेविंदस्स देवरन्नो पंच संगामिया अणिता जाव पायत्ताणिते पीढाणिए कुंजराणिए उसभाणिए रघाणिते, लहुपरक्कमे पायत्ताणिताधिवती महावाऊ आसराया पीढाणियाहिवई पुप्फदंते हत्थिराया कुंजराणियाहिवती महादामड्डी उसभाणियाहिवई महामाढरे रघाणियाहिवती, जघा सक्करस तहा सव्वेसिं दाहिणिल्लाणं जाव आरणस्स जधा ईसाणस्स तहा सव्वेसिं उत्तरिल्लाणं जाव अच्चुतस्स वृ. 'साङ्ग्रामिकाणि' सङ्ग्रामप्रयोजनानि, एतच्च गान्धर्वनाट्यानीकयोव्यवच्छेदार्थ विशेषणमिति, अनीकाधिपतयः सैन्यमध्ये प्रधानाः पदात्यादयः, एवं पदातीना-पत्तीनां समूहः पादातं तदेवानीकं पादातानीकं पीठानीकं अश्वसैन्यं पादातानीकाधिपतिः पदातिरेवोत्तमः, अश्वराजः - प्रधानोऽश्वः एवमन्येऽपि, 'दाहिणिल्लाणं' ति सनत्कुमारब्रह्मशुक्रानतारणानां, ‘उत्तरिल्लाणं’ति माहेन्द्रलान्तकसम्नारप्राणताच्युतानामिति, इह च दाक्षिणात्याः सौधर्मादयो विषमसङ्ख्या इति विषमसङ्क्षयत्वं शब्दस्य प्रवृत्तिनिमित्तीकृत्य ब्रह्मलोकशुक्रौ दाक्षिणात्यावुक्तौ, समसङ्क्षयत्वं तु प्रवृत्तिनिमित्तीकृत्य लान्तकसहारावुत्तराविति, तथा देवेन्द्रस्तवाध्ययनाभिधानप्रकीर्णकश्रुत इव द्वादशानामिन्द्राणां विवक्षणादारणस्येत्याद्युक्तमिति सम्भाव्यते, अन्यथा चतुर्षु द्वावेवेन्द्रावत आरणस्येत्याद्यनुपपन्नं स्यादिति । इहानन्तरं देवानां वक्तव्यतोक्ता, दुष्टाध्यवसायस्य च प्राणिनस्तद्गतिस्थित्यादिप्रतिघातो भवतीतति तन्निरूपणायाह " मू. (४३९) सक्कस्स णं देविंदस्स देवरन्नो अब्धंतरपरिसाए देवाणं पंच पलिओवमाइं ठिती पं०, ईसाणस्स णं देविंदस्स देवरत्नो अव्भतरपरिसाते देवीणं पंच पलिओवमाइं ठिती पं० । मू. (४४०) पंचविहा पडिहा पं० तं०-गतिपडिहा ठितीपडिहा बंधनपडिहा भोगपडिहा बलवीरितपुरिसयारपरक्कमपडिहा । वृ. 'पंचविहा पडिहे 'त्यादि सुगमं, नवरं 'पडिह' त्ति प्राकृतत्वात् उप्पा इत्यादिवव्प्रतिघातः प्रतिहननमित्यर्थः, तत्र गतेः देवगत्यादेः प्रकरणाच्छुभायाः प्रतिघातः- तप्राप्तियोग्यत्वे सति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy