________________
३२२
119 11
इति, तथा तप्यतेऽनेनेति तपः, यतोऽभ्यधायि“रसरुधिरमांसमेदोऽस्थिमज्जशुक्राण्यनेन तप्यन्ते । कर्माणि वाऽशुभानीत्यतस्तपो नाम नैरुक्तम '
11
तच्च द्वादशधा, यथाऽऽह"अनसनमूनोयरिया वित्तीसंखेवणं रसञ्चाओ । कायकिलेसो संलीणया य बज्सो तवो होइ ॥ पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ झाणं उस्सग्गोऽवि अब्मिंतरओ तवो होइ " इति
119 ||
'चियाए' त्ति त्यजनं त्यागः -संविग्नैकसाम्भोगिकानां भक्तादिदानमित्यर्थः, गाथे चात्र“तो कयपञ्च्चक्खाणो आयरियगिलाणबालवुड्डाणं । देज्जाsसणाइ संते लाभे कयवीरियायारो संविग्ग अन्नसंभोइयाण देसिज्ज सङ्घगकुलाणि । अतरंतो वा संभोइयाण देसे जहसमाही" इति
ब्रह्मचर्ये -मैथुनविरमणे तेन वा वासो ब्रह्मचर्यवास इत्येष पूर्वोक्तैः सह दशविधः श्रमणधर्म्म इति, अन्यत्र त्वयमेवमुक्तः
119 11
119.11
॥२॥
॥२॥
स्थानाङ्ग सूत्रम् ५/१/४३०
“खंती य मद्दवऽज्जव मुत्ती तवसंजमे य बोद्धव्वे । सच्चं सोयं आकिंचणं च बंभं च जइधम्मो " इति
इतश्च साधुधर्म्मभेदस्य बाह्यतपोविशेषस्य वृत्तिसङ्क्षेपाभिधानस्य भेदाः 'उक्खत्तचरए' इत्यादिना अभिधीयन्ते, तत्र उत्क्षिप्तं - स्वप्रयोजनाय पाकभाजनादुध्धृ तं तदर्थमभिग्रहविशेषाच्चरति-तद्गवेषणाय गच्छतीत्युत्क्षिप्तचरकः, एवं सर्वत्र, नवरं निक्षिप्तं - अनुध्धृतं अन्ते भवमान्तं भुक्तावशेषं वल्लादि प्रकृष्टमान्तं प्रान्तं तदेव पर्युषितं, रूक्षं निःस्नेहमिति, इह च भावप्रत्ययप्रधानत्वेन उत्क्षिप्तचरकत्वमित्यादि द्रष्टव्यमेवमुत्तरत्रापि भावप्रधानता ध्श्या, इहचाद्यौ भावाभिग्रहावितरे द्रव्याभिग्रहाः, यतोऽभाणि -
11911
“उक्खित्तमइचरगा भावजुया खलु अभिग्गहा होंति । गायंतो व रुयंतो जं देइ निसण्णमाई वा" तथा 'लेवडलेवडं वा अमुगं दव्वं च अज्ज घेच्छामि । अमुगेण उदव्वेणं अह दव्वाभिग्गहो नामं " इति
एवमन्यत्रापि विशेष ऊह्य इति, अज्ञातः - अनुपदर्शितस्वाजन्यर्द्धिमत्प्रव्रजितादिभावः सन् चरति - भिक्षार्थमटतीत्यज्ञातचरकः, तथा 'अन्नइलायचरए 'त्ति अन्नग्लानको दोषान्नभुगिति भगवतीटीप्पनके उक्तः, एवंविधः सन्, अथवा अन्नं विना ग्लायकः - समुत्पन्नवेदनादिकारण एवेत्यर्थः अन्यस्मै वा ग्लायकाय भोजनार्थं चरतीति अन्नग्लानकचरकोऽन्नग्लायकचरकोऽन्यग्लायकचरको वा, क्वचित् पाठः 'अन्नवेल' त्ति तत्रान्यस्यां - भोजनकालापेक्षयाऽऽद्यावसानरूपायां वेलायां-समये चरतीत्यादि दृश्यं, अयं च कालाभिग्रह इति,
Jain Education International
For Private & Personal Use Only
॥२॥
www.jainelibrary.org