________________
३१९
स्थानं-५, - उद्देशकः-१ पर्वतोपरिगृहं कन्दरगृह-गिरिगुहा गिरिकन्दरंवाशान्तिगृहं-यत्र राज्ञांशान्तिकर्म-होमादि क्रियते शैलगृह-पर्वतमुत्कीर्य यत्कृतं, उपस्थानगृहं-आस्थानमण्डपोऽथवा शैलोपस्थानगृह-पाषाणमण्डपः भवनगृह-यत्र कुटुम्बिनो वास्तव्या भवन्तीति, अथवा शान्त्यादिविशेषितानि भवनानि गृहाणि च, तत्र भवनं-चतुःशालादि गृहं तु-अपवरकादिमात्रं ते, सन्निक्षिप्तानि-त्यस्तानि दृष्ट्वा क्षुभ्येद् अष्टपूर्वतया विस्मयाल्लोभाद्वेति, 'इच्चेएही'त्यादि निगमनमिति।केवलज्ञानदर्शनंतुन स्कभ्नीयात् केवली वायाथाम्येन वस्तुदर्शनात्क्षीणोहनीयत्वेन भयविस्मयलोभाद्यभावेन अतिगम्भीरत्वाचेति, अत आह-'पंचही'त्यादि सुगममिति ।
तथा नारकादिशरीराणि बीभत्सान्युदाराणि च दृष्ट्वाऽपि न केवलदर्शनं स्कभ्नातीति शरीरप्ररूपणाय 'नेरइयाण'मित्यादि सूत्रप्रपञ्चः
मू. (४२९) नेरइयाणं सरीरगा पंचवन्ना पंचरसा पं० तं०-किण्हा जाव सुकिल्ला, तित्ता जाव मधुरा, एवं निरंतरं जाव वेमाणियाणं । पंच सरीरगा पं०२०-ओरलिते वेउविते आहारते तेयते कम्मते, ओरालितसरीरे पंचवन्ने पंचरसे पं० तं०-किण्हे जाव सुकिल्ले तित्ते जाव महुरे, एवं जाव कम्मगसरीरे, सव्वेविणं बादरबोदिधरा कलेवरा पंचवन्ना पंचरसा दुगंधा अट्ठफासा।
वृ. गतार्थश्चायं, नवरं पञ्चवर्णत्वं नारकादिवैमानिकान्तानां शरीराणां निश्चयनयात्, व्यवहारतस्तु एकवर्णप्राचुर्यात् कृष्णादिप्रतिनियतवर्णतैवेति, 'जाव सुकिल्ल'त्ति किण्हा नीला लोहिता हालिद्दा सुक्किला जावमहुर' त्तितित्ताकडुया कसायाअंबिला महुरा ‘जाववेमाणियाणं'ति चतुर्विंशतिदण्डकसूत्रम् । ‘सरीर'त्ति उत्पत्तिसमयादारभ्य प्रतिक्षणमेव शीर्यत इति शरीरं, 'ओरालिय'त्ति उदारं-प्रधानं उदारमेवीदारिक, प्रधानता चास्य तीर्थकरादिशरीरापेक्षया, न हि ततोऽन्यत्प्रधानतरमस्ति, प्राकृतत्वेनचओरालियंति १, अथवा उरालं नाम विस्तरालं विशालं सातिरेकयोजनसहनप्रमाणत्वादस्य अन्यस्य चावस्थितस्यैवमसम्भवात्, उक्तश्च॥१॥ “जोयणसहस्समहियं आहे एगिदिए तरुगणेसु।
मच्छजुयले सहस्सं उरेसुय गब्मजाएसु" इति वैक्रियस्य लक्षप्रमाणत्वेऽप्यनवस्थितत्वात, तदेव ओरालिकं २, अथवा उरलमल्पप्रदेशोपचितत्वाबृहत्त्वाच भिण्डवदिति तदेव ओरालिकं निपातनात् ३, थवा ओरालंमांसास्थिस्नाय्वाधवबद्धं तदेव ओरालिकमिति ४, उक्तञ्च॥१॥ "तत्थोदार १ मुरालं २ उरलं ३ ओरालमहव ४ विनेयं ।
ओदारियंति पढमं पडुच्च तित्थेसरसीरं ॥२॥ भन्नइ यतहोरालं वित्थरवंतं वणस्सई पप्प।
पगईए नत्थि अन्नं एद्दमहेत्तं विसालंति उरलं थेवपएसोवचियंपि महल्लगंजहा भिंडं।
मंसट्ठिहारुबद्धं ओरालं समयपरिभासा इति । 'वेउब्विय'त्ति विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियं, उक्तंच॥१॥ "विविहा व विसिट्टा वा किरिया विक्विरिय तीए जं भवंतमिह ।
वेउव्वियं तयं पुण नारगदेवाण पगईए " इति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org