SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ३१० स्थानाङ्ग सूत्रम् ४/४/४०५ भूष्यतेऽनेनेत्यलङ्कारः केशा एवालङ्कारः केशालङ्कारः, एवं सर्वत्र देवाधिकारवत्येव । मू. (१०६) सणंकुमारमाहिदे सुणं कप्पेसु विमाणा चउवन्ना पं० तं०-नीला लोहित्ता हालिद्दा सुकिला, महासुक्कसहस्सारेसुणं कप्पेसुदेवाणं भवधारणिजा सरीरगा उक्कोसेणं चत्तारि रयणीओ उद्धं उच्चत्तेणं पन्नत्ता। वृ. “सणंकुमारे' त्यादिका द्विसूत्री सुगमा चेयं, नवरं सनत्कुमारमाहेन्द्रयोश्चतुर्वर्णानि, कल्पान्तरेषुत्वन्यथा, तदुक्तम् - ॥१॥ “सोहम्मे पंचवन्ना एक्कगहाणी उजा सहस्सारो। दो दो तुल्ला कप्पा तेण परंपुंडरीयाओ" तत्र भवे धार्यते तदिति तं वा भवं धारयतीति भवधारणीयं-यजन्मतो मरणावधि 'कृतमुष्टिकस्तु रत्तिः स एव वितताङ्गुलिररलि'रिति वचने सत्यपि रलिशब्देनेह सामान्येन हस्तोऽभिधीयत इति, शुक्रसहस्रारयोश्चतुर्हस्ता देवा अन्यत्र त्वन्यथा, यत आह॥१॥ “भवण १० वण ८ जोइस ५ सोहम्मीसाणे सच्च होति रयणीओ। एक्केक्कहाणि सेसे दुदुगे य दुगे चउक्के य गेविज्जेसुंदोनी एक्का रयणी अनुत्तरेसु"त्ति भवधारणीयान्येवं, उत्तरवैक्रियाणितुलक्षमपि सम्भवन्ति, उत्कृष्टेनैतत्, जघन्यतस्त्वमुलासङ्घयेयभागप्रमाणान्युत्पत्तिकाले भवधारणीयानि भवन्त्युत्तरवैक्रियाणि त्वङ्गुलसङ्खयेयभागप्रमाणानीति।अनन्तरं देववक्तव्यतोक्ता, देवाश्चप्कायतयाऽप्युत्पद्यन्तेइत्युदकगर्भप्रतिपादनाय 'चत्तारी'त्यादि सूत्रद्वयमाह मू. (४०७) चत्तारि उदकगब्मापं० २०-उस्सा महियासीता उसिणा, चत्तारिउदकगमा पं० तं०-हेमगा अब्भसंथडा सीतोसिणा पंचरूविता। वृ. 'दगगब्भ'त्ति दकस्य-उदकस्य गर्भा इव गर्भा दकगर्भाः-कालान्तरे जलवर्षणस्य हेतवस्तत्संसूचका इति तत्त्वमिति, अवश्यायः-क्षपाजलं महिका-धूमिका शीतान्यात्यन्तिकानि एवमुष्णा-धर्माः, एतेहि यत्र दिन उत्पन्नास्तस्मादुत्कर्षेणाव्याहताःसन्तः षड्भिर्मासैरुदकंप्रसुवते, अन्यैः पुनरेवमुक्तम्॥१॥ “पवनाभ्रवृष्टिविद्युद्गर्जितशीतोष्णरश्मिपरिवेषाः। जलमत्स्येन सहोक्ताः दशधाधातुप्रजनहेतुः" ॥१॥ (तथा)- "शीतवाताश्च बिन्दुश्च, गर्जितं परिवेषणम् । सर्व गर्भेषु शंसन्ति, निर्ग्रन्थाः साधुदर्शनाः" ॥१॥ (तथा) "सप्तमे २ मासे, सप्तमे २ऽहनि । गर्भाः पाकं नियच्छन्ति, याशास्ताशं फलम्" मू. (४०८) माहे उ हेमगा गब्भा, फग्गुणे अब्भसंथडा। सी,तोसिणा उ चित्ते, वतिसाहे पंचरूविता वृ.हिम-तुहिनं तदेव हिमकं तस्यैते हैमका हिमपातरूपा इत्यर्थः, 'अब्म संथड'त्ति अप्रसंस्थितानि मेधैराकाशाच्छादनानीत्यर्थः,आत्यन्तिकेशीतोष्णे, पञ्चानांरूपाणां-गर्जितविधुजल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy