SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ स्थानं - ४, - उद्देशकः -२ २५१ ॥१॥ "अंजनगपव्वयाणं सिहरतलेसुं हवंति पत्तेयं । अरहंताययणाई सीहनिसायाइं तुंगाई।" मुखे-अग्रद्वारेआयतनस्यमण्डपामुखमण्डपाः पट्टशालारूपाःप्रेक्षा-प्रेक्षणकंतदर्थंगृहरूपाः मण्डपाः प्रेक्षागृहमण्डपाः प्रसिद्धस्वरूपाः, वैरं-वज्रं रत्नविशेषस्तन्मयाः आखाटकाःप्रेक्षाकारिजनासनभूताः प्रतीता एव विजयदूष्याणि-वितानकरूपाणि वस्त्राणि तन्मध्यभाग एवाङ्कुशाः अवलम्बननिमित्तं, कुम्भो मुक्ताफलानां परिमाणतया विद्यते येषुतानि कुम्भिकानि मुक्तादामानि-मुक्ताफलमालाः, कुम्भप्रमाणञ्च - “दो असतीओ पसती दो पसतीओ सेतिया चत्तारि सेतियाओ कुडवो चत्तारि कुडवापतथो चत्तारि पत्था आढयं चत्तारि आढया दोणो सट्ठी आढयाइं जहन्नो कुंभो असीइ मज्झिमो सयमुक्कोसो" इति, 'तदद्धेति तेषामेव मुक्तादाम्नामर्द्धमुच्चत्वस्य प्रमाणं येषां तानि तदोच्चत्वप्रमाणानि तान्येव तन्मात्राणि तैः ‘अद्धकुंभिक्केहिति मुक्ताफलार्द्धकुम्भवद्भिः सर्वतः-सर्वासु दिक्षु, किमुक्तं भवति?- समन्तादिति, चैत्यस्य सिद्धायतनस्य प्रत्यासन्नाः स्तूपाः-प्रतीताश्चैत्यस्तूपाश्चित्ताल्हादकत्वाद्वा चैत्याः स्तूपाःचैत्यस्तूपाः संपर्यङ्कनिषन्नाः-पद्मासननिषन्नाः, एवं चैत्यवृक्षाअपि, महेन्द्रा इति-अतिमहान्तः समयभाषयातेचतेध्वजाश्चेति, अथवामहेन्द्रस्येव-शक्रादेर्ध्वजा महेन्द्रध्वजाः । शाश्वतपुष्करिण्यः सर्वा अपि सामान्येन नन्दा इत्युच्यन्ते । मू. (३२८) पुव्वेणं असोगवणं दाहिणओ होइ सत्तवन्नवनं । अवरेणं चंपगवनं चूतवनं उतरे पासे ॥ वृ. 'सत्तपन्नवणं ति सप्तच्छदवनमिति। मू. (३२९) तत्थ णंजे से पुरच्छिमिल्ले अंजनगपव्वते तस्स णं चउदिसिं चत्तारि नंदाओ पुक्खरिणीतो पं० तं० - नंदुत्तरा नंदा आनंदा नंदिवद्धणा, ताओ नंदाओ पक्खरिणीओ एगं जोयणसयसहस्संआयामेणं पन्नासंजोयणसहस्साइं विक्खंभेणं दसजोयणसताइंउव्वेहेणं, तासि णं पुक्खरिणीणंपत्तेयंर चउद्दिसिंचत्तारितिसोवाणपडिरूवगा, तेसिणंतिसोवाणपडिरूवागाणं पुरतो चत्तारि तोरणा पं०, तं०. - पुरच्छिमेणं दाहिणेणं पञ्चस्थिमेणं उत्तरेणं, तासि णं पुक्खरणीणं पत्तेयं २ चउद्दिसिं चत्तारि वनसंडा पं०, तं० - पुरतो दाहिण० पच्च० उत्तरेणं, पुव्वेणं असोगवणं जाव चूयवणं उत्तरे पासे, तासिणंपुक्खरिणीणंबहुमज्झदेसभागे चत्तारिदधिमुहगपव्वया पं०, तेणंदधिमुहगपव्वया चउसद्धिं जोयणसहस्साइं उडं उच्चत्तेणं एगं जोयणसहस्सं उव्वेहेणं सव्वत्थ समा पल्लगसंठाणसंठिता दसजोयणसहस्साइंविखंभेणंएक्कतीसंजोयणसहस्साइंछच्चतेवीसेजोयणसते परिक्खेवेणं, सव्वरयणामता तहेव निरवसेसंभाणियव्वं, जाव चूतवणं उत्तरे पासे, तत्थ णं जे से दाहिणिल्ले अंजनपव्वते तस्स णं चउदिसिं चत्तारि नंदाओ पुक्खरणीओ पन्नत्ताओ, तं०-भद्दा विसाला कुमुदा पोंडरिगिणी, तातो नंदातोपुक्खरणीतोएगंजोयणसयसहस्सं सेसंतं चेव जाव दधिमुहगपव्वताजाव वनसंडा, तत्थणंजे से पञ्चथिमिल्ले अंजनगपव्वते तस्स णंचउद्दिसिं चत्तारिनंदाओ पुक्खरणीओ पं०, तं० - नंदिसेना अमोहा गोथूभा सुदंसणा, सेसंतं चेव, तहेवदधिमुहगपव्वतातहेव सिद्धाययणाजाव वनसंडा, तत्थ णंजे से उत्तरिल्लेअंजनगपव्वते तस्संणं चउदिसिं चत्तारि नंदाओ पुक्खरणीओ पं०, तं० -विजया वेजेयंती जयंती अपराजिता, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy