________________
स्थानं-४, - उद्देशकः -२
२४९ जाव चत्तारि मंदरा चत्तारि मन्दरचूलिआओ।
वृ. जम्बूद्वीपाबहिर्धातकीखण्डपुष्करार्द्धयोरित्यर्थः, शब्दोपलक्षित उद्देशकः शब्दोद्देशको द्विस्थानकस्यतृतीय इत्यर्थः, केवलंतत्र द्विस्थानानुरोधेन 'दोभरहाई' इत्याधुक्तमिहतु‘चत्तारी' त्यादि । उक्तं मनुष्यक्षेत्रवस्तूनां चतुःस्थानकमधुना क्षेत्रसाधाननन्दीश्वरद्वीपवस्तूनामासत्यसूत्राच्चतुःस्थानकं 'नंदीसरस्से'त्यादिना ग्रन्थेनाह -
मू. (३२७) नंदीसरवरस्स णं दीवस्स चक्कवालविखंभस्स बहुमज्झदेसभागे चउद्दिसिं चत्तारि अंजनगपव्वतपं० तं०-पुरथिमिल्ले अंजनगपव्वते दाहिणिल्ले अंजनगपव्वएपञ्चत्थिमिल्ले अंजनगपव्वते उत्तरिल्ले अंजनगपव्वते ४
तेणंअंजनगपव्वता चउरासीति जोयणसहस्साइंउड्डंउच्चत्तेणंएगंजोयणसहस्सं उव्वेहेणं मूलेदसजोयणसहस्साइविक्खंभेणंतदनंतरचणंमायाए २ परिहातेमाणा२ उवरिमेगंजोयणसहस्सं विक्खंभेणं पन्नत्ता मूले इक्कतीसंजोयणसहस्साइंछच्च तेवीसे जोयणसते परिक्खेवेणं उपरि तन्नि २जोयणसहस्साइंएगंचछवटुंजोयणसतंपरिक्खेवेणं, मूले विच्छिन्ना मज्झे संखेत्ता, उप्पिंतणुया० गोपुच्छसंठाणसंठिता सव्वअंजणमयाअच्छा सण्हालण्हा घट्टा मट्ठा नीरया निप्पंका निकंकडच्छाया सप्पभा समिरीया सउज्जोया पासाईया दरिसणीया अभिरूवा पडिरूवा,
तेसि णं अंजनगपव्वयाणं उवरि बहुसमरमणिज्जभूमिभागा पं०, तेसि णं बहुसमरमणिज्जभूमिभागाणं बहुमज्जदेसभागे चत्तारि सिद्धाययणा पन्नत्ता, ते णं सिद्धाययणा एगंजोयणसयं आयामेणं पन्नत्ता पन्नासं जोयणाई विक्खंभेणं बावत्तरि जोयणाई उडं उच्चत्तेणं, तेसिं सिद्धाययणाणं चउदिसिं चत्तारि दारा पं० तं० - देवदारे असुरदारे नागदारे सुवन्नदारे, तेसु णं दारेसु चउब्विहा देवा परिवसंति, तं० - देवा असुर नागा सुवन्ना, तेसि णं दाराणं पुरतो चत्तारि मुहमंडवा पं०, तेसिणंमुहमंडवाणंपुरओचत्तारि पेच्छाधरमंडवा पं०, तेसिणं पेच्छाघरमंडवाणं बहुमज्झदेसभागे चत्तारि वइरामया अक्खाडगा पं०, तेसि णं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभागे चत्तारि मणिपेढियातो पं०, तासिणं मणिपेढिताणं उवरिं चत्तारि सीहासणा पन्नत्ता, तेसिणंसीहसणाणं उवरिंचत्तारि विजयदूसा पन्नत्ता, तेसिणं विजयदूसगाणंबहुमज्झदेसभागे चत्तारि बइरामता अंकुसा पं०, तेसुणं वतिरामतेसु कुसेसु चत्तारि कुंभिका मुत्तादामा पं०, तेणंकुंभिकामुत्तादामा पत्तेयं २ अन्नेहिं तदद्धउच्चत्तपमाणमित्तेहिं चउहिं अद्धकुंभिकेहिंमुत्तादामेहिं, सव्वतो समंत संपरिक्खित्ता, तेसिणं पेच्छाघरमंडवाणं पुरओ चत्तारि मणिपेढिताओ पन्नत्ताओ, तासि णं मणिपेढियाणं उवरि चत्तारि २ चेत्तितथूमा पन्नत्ता, तासि णं चेतितथूभाणं पत्तेयं २ चउद्दिसिं चत्तारि मणिपेढियातो पं०,
तासिणंमणिपेदिताणंउवरिंचत्तारिजिनपडिमाणोसव्वरयणामईतो संपलियंकनिसन्नाओ थूभभिमुहाओ चिट्ठति, तं० -रिसमा वद्धमाणा चंदाननावारिसेणा, तेसिणंचेतितथूभाणं पुरतो चत्तारि मणिपेढिताओ पं०, तासि णं मणिपेढिताणं उवरिं चत्तारि चेतितरुक्खा पं०, तेसिणं चेतितरुक्खाणंपुरओचत्तारिमणिपेढियाओपं०, तासिणंमणिपेढियाणंउवरिंचत्तारिमहिंदज्झया पं०, तेसि णं महिंदज्झताणं पुरओ चत्तारि नंदातो पुक्खरणीओ पं०, तासि णं पुक्खरिणीणं पत्तेयं २ चउदिसिं चत्तारि वनसंडा पं० तं० - पुरच्छिमेणं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं-।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org