________________
स्थानं - ४, - उद्देशकः -२
पं० तं०-वलतामुहे केउते जूवए ईसरे, एत्थ णं चत्तारि देवा महिड्डिया जाव पलि- ओवमट्ठितीता परिवसंति, तं०- काले महाकाले वेलंबे पभंजणे, जंबूद्दीवस्स णं दीवस्स बाहिरिल्लाओ वेतितंताओ चउद्दिसिं लवणसमुद्द बायालीसं २ जोयणसहस्साइडं ओगाहेत्ता एत्थ णं चउण्हं वेलंघरनागराईणं चत्तारि आवासपव्वता पं० तं०-गोथूभे उदयभासे संखे दगसीमे, तत्थ णं चत्तारि देवा महिड्डिया जाव पलिओवमट्टितीता परिवसंति तं०-गोथूभे सिवए संखे मनोसिलाते, जंबूद्दीवस्स णं दीवस्स बाहिरिल्लाओ वेइयंताओ चउसु विदिसासु लवणसमुद्दं बायालीसं २ जोयणसहस्साइं ओगाहेत्ता एत्थ णंच उण्हं अनुवेलंघरनागरातीणं चत्तारि आवासपव्वता पं० तं०- कक्कोडए विज्जुप्पभे केलासे अरुणप्पभे, तत्थ णं चत्तारि देवा महिड्डीया जाव पलिओवमट्टितीता परिवसंति, तं०-कक्कोडए कद्दमए केलासे अरुणप्पभे,
लवणे णं समुद्दे णं चत्तारि चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा, चत्तारि सूरिता तविंसु वा तवंति वा तविस्संति वा, चत्तारि कत्तियाओ जाव चत्तारि भरणीओ, चत्तारि अग्गी जाव चत्तारि जमा, चत्तारि अंगारा जाव चत्तारि भावकेऊ,
लवणस्स णं समुद्दस्स चत्तारि दारा पं० तं०-विजए विजयंते जयंते अपराजिते, ते णं दारा णं चत्तारि जोयणाइं विक्खंभेणं तावतितं चेव पवेसेणं पं०, तत्थ णं चत्तारि देवा महिड्डिया जाव पनिओवमट्ठितिया परिवसंति-विजये वेजयंते जयंते अपराजिए ।
वृ. 'एत्थ णं' ति मध्यमेषु दशसु योजनसहस्रेषु महामहान्त इति वक्तव्ये समयभाषया महइमहालया' इत्युक्तम्, महच्च तदरञ्जरं च अरंजरं उदकुम्भ इत्यर्थः महारञ्जरं तस्य संस्थानेन संस्थिता येते तथा तदाकारा इत्यर्थः, महान्तस्तदन्यक्षुल्लकव्यवच्छेदेन पातालमिमिवागाधत्वात् गम्भीरत्वात्पातालाः पातालव्यवस्थितत्वाद्वा पातालाः महान्तश्च ते पातालाश्चेति महापातालाः, वडवामुखः केतुको यूपक ईश्वरश्चेति, क्रमेण पूर्वादिदिविति, एते च मुखे मूले च दश सहस्राणि योजनानां, मध्ये उच्चैस्त्वेन च लक्षमिति, एषामुपरितनभागे जलमेव मध्ये वायुजले मूले वायुरेवेति, एतन्निवासिनो देवाः वायुकुमाराः कालदय इति, इह गाथाः
11911
“पणनउइ सहस्साइं ओगाहिंत्ताण चउद्दिसिं लवणं । चउरोऽलंजरसंठाणसंठिया होंति पायाल ।। वलयामुह केऊए जूयग तह इस्सरे य बोद्धव्वे । सव्ववइरामयाणं कुड्डा एएसिं दससइया ।। जोयणसहस्सदसगं मूले उवरिं च होंति विच्छइन्ना । मझे य सयसहस्सं तत्तियमेत्तं च ओगाढा ॥ पलिओवमठिईया एएसिं अहिवई सुरा इणमो ।
काले य महाकाले वेलंब पभंजणे चेव ॥ अन्नेवि य पायाला खुड्डालंजरगसंठिया लवणे । अट्ठसया चुलसीया सत्त सहस्सा य सव्वेवि ॥ जो सयविच्छन्ना मूलुवरिं दस सयाणि मज्झमि । ओगाढा य सहस्सं दस जोयणिया य सिं कुड्डा ।।
For Private & Personal Use Only
॥२॥
॥३॥
॥४॥
11411
२४७
॥६॥
Jain Education International
www.jainelibrary.org