________________
॥१॥
२४६
स्थानाङ्ग सूत्रम् ४/२/३२४ योजनशतान्यवगाह्य-उल्लक्ष्य ये शाखाविभागा वर्तन्ते “एत्य'त्ति एतेषु शाखाविभागेषु अन्तरेमध्ये समुद्रस्य द्वीपाः, अथवा अन्तरं-परस्परविभागस्तप्रधाना द्वीपा अन्तरद्वीपाः, तत्र पूर्वोत्तरायामेकोरुकाभिधानो योजनशतत्रयायामविष्कम्भो द्वीपः, एवमाभाषिकवैषाणिकलाङ्गलिकद्वीपाअपिक्रमेणाग्नेयीनैऋतीवायव्यास्विति, चतुर्विधाइतिसमुदायापेक्षयान त्वेकैकस्मिन्निति, अतःक्रमेणैते योज्याः,द्वीपनामतः पुरुषाणां नामान्येव, तेतु सर्वाङ्गोपाङ्गसुन्दरादर्शने मनोरमाः स्वरूपतो, नैकोरुचकादय एवेति, तथा एतेभ्य एव चत्वारि योजनशतान्यवगाह्य प्रतिविदिक् चतुर्योजनशतायामविष्कम्भा द्वितीयाश्चत्वार एव, एवं येषां यावदन्तरं तेषां तावदेवायामविष्कम्भप्रमाणं यावत्सप्तमानां नवशतान्यन्तरं तावदेव च तत्प्रमाणमिति, सर्वेऽप्यष्टाविंशतिरेते,
एतन्मनुष्यास्तुयुग्मप्रसवाः पल्योपमासङ्घयेयभागायुषोऽष्टधनुःशतोच्चाः, तथैरावतक्षेत्रविभागकारिणः शिखरिणोऽप्येवमेव पूर्वोत्तरादिविदिक्षु क्रमेणैतन्नामिकैवान्तरद्वीपानामष्टाविंशतिरिति, अन्तरद्वीप्रकरणर्थसङ्ग्रहगाथाः
"चुल्लहिमवंत पुव्वावरेण विदिसासु सागरं तिसए।
गंतूनंतरदीवा तिन्नि सए होंति विच्छिन्ना ॥२॥ अउणावन्ननवसए किंचूणे परिहि तेसिमेनामा ।
एगूरुगआभासिय वेसाणी चेव नंगूली ॥३॥ एएसिं दीवाणं परओ चत्तारि जोयणसयाई ।
ओगाहिऊण लवणं सपडिदिसिंचउसयपमाणा ॥४॥ चत्तारंतरदीवा हयगयगोकन्नसंकुलीकना ।
एवं पंचसयाइंछसत्तअद्वेव नवचेव ॥५॥ ओगाहिऊण लवणं विक्खंभोगाहसरिसया भणिया।
चउरो चउरो दीवा इमेहिं नामेहिं नेयव्वा ॥६॥ आयंसगमेंढमुहा अओमुहा गोमुहा य छउरेते।
अस्समुहा हत्थिमुहा सीहमुहा चेव वग्घमुहा ॥७॥ तत्तो अअस्सकन्ना हत्थियकन्ना अकनपाउरणा ।।
उक्कामुहमेहमुहा विजुमुहा विजुदंता य ॥८॥ घनदंत लट्टदंता निगूढदंताय सुद्धदंता य॥
वासहरे सिहरंमिवि एवं चियअट्ठवीसावि ॥९॥
अंतरदीवेसु नरा धनुसयअद्भूसिया सया मुइया ।
पालिंति मिहुणधम्मं पल्लस्स असंखभागाऊ ॥१०॥ घउसट्टि पिट्टिकरंडयाणि मणुयाणऽवच्चपालणया।
अउणासीइंतु दिणा चउत्थभत्तेण आहारो" इति ॥ मू. (३२५)जंबूद्दीवस्सणंदीवस्सबाहिरिल्लाओवेतितंताओचउदिसिलवणसमुदं पंचानउइ जोयणसहस्साइं ओगाहेत्ता एत्थणं महतिमहालता महालंजरसंठाणसंठिता चत्तारि महापायाला
Jain Education International
EM
For Private & Personal Use Only
www.jainelibrary.org