________________
२४३
स्थानं-४, - उद्देशकः-२
इह चतुःस्थानकानुरोधेन चत्वार्युक्तानि, अन्यथा अन्यान्यपि द्वादश सन्ति, पूर्वदक्षिणापरोत्तरासुत्रीणि त्रीणि, द्वादशापि चैकैकदेवाधिष्ठितानीति, उक्तं च॥१॥ "पुव्वेण तिन्नि कूडा दाहिणओ तिन्नि तिन्नि अवरेणं ।
उत्तरओ तिनि भवे चउद्दिसि माणुसनगस्स" इति। अनन्तरंमानुषोत्तरेकूटद्रव्याणिप्ररूपितानि, अधुनातेनावृतक्षेत्रद्रयाणांचतुःस्थानकावतारं
मू. (३२०) जंबुद्दीवे २ भरहेरवतेसु वासेसु तीताते उस्सप्पिणीए सुसमसुसमाए समाए चत्तारिसागरोवमकोडाकोडीओकालो हुत्थाजंबूद्दीवेर भरहेरवतेइमीसेओसप्पिणीएदूसमसुसमाए समाए जहन्नपएणंचत्तारि सागरोवमकोडाकोडीओ कालो हुत्था, जंबुद्दीवे२ भरहेरवएसु वासेसु आगमेस्साते उस्सप्पिणीते सुसमसुसमातेसमाएचत्तारिसागरोवमकोडाकोडीओ कालोभविस्सइ।
मू. (३२१)जंबूद्दीवेर देवकुरुउत्तरकुरुवजाओ चत्तारिअकम्मभूमीओपं० तं०-हेमवते हेरन्नवते हरिवस्से रम्मगवासे, चत्तारि वट्टवेयडपव्वता पं० २०-सदावई वियडावई गंधावई मालवंतपरिताते, तत्थ णं चत्तारि देवा महिद्वितीया जाव पलिओवमहितीता परिवसंति, तं०साती पभासे अरुणे पउमे,
जंबूद्दीवेर महाविदेहे वासे चउब्विहे पं० २०-पुव्वविदेहे अवरविदेहे देवकुरा उत्तरकुरा, सव्वेऽविणं निसढनीलवंतवासहरपव्वता चत्तारिजोयणसयाइंउलुउच्चत्तेणंचत्तारिगाउयसयाई उव्वेहेणं पं०,
जंबूद्दीवेर मंदरस्स पव्वयस्सपुरथिमेणंसीताएमहानदीए उत्तरेकूलेचत्तारिवक्खारपव्वया पं०२०-चित्तकूडे पम्हकूडे नलिनकूडे एगसेले, जंबू-मंदर० पुर० सीताए महानदीए दाहिणकूले चत्तारि वक्खारपव्वया पं० २०-तिकूडे वेसमणकूडे अंजणे मातंजणे, जंबू० मंदर० पञ्चत्थिमेणं सीओदाए महानतीए दाहिणकूले चत्तारिवक्खारपव्वतापं०तं०-अंकावती पम्हावती आसीविसे सुहावहे, जंबू० मंदर० पञ्च० सीओदाए महानतीते उत्तरकूले चत्तारि वक्खारपव्वया पं० २०सोमणसे विजुप्पभे गंधमायणे मालवंते, जंबूद्दीवे २ महाविदेहे वासे जहन्नपते चत्तारि अरहंता चत्तारि चक्कवट्टी चत्तारि बलदेवा चत्तारि वासुदेवा उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा,
जंबूद्दीवे २ मंदरपब्बते चत्तारिवनापं०२०-भद्दसालवनेनंदनवने सोमनसवने पंडगवने, जंबू० मन्दरेपव्वएपंडगवनेचत्तारि अभिसेगसिलाओपं०२०-पंडुकंबलसिलाअइपंडुकंबलसिला रत्तकंबलसिला अतिरत्तकंबलसिलासमंदरचूलियाणं उवरिंचत्तारिजोयणाइंविखंभेणंपन्नत्ता, एवं धायइसंडदीवपुरच्छिमद्धेवि कालं आदि करेत्ता जाव मंदरचूलियत्ति, एवं जाव पुक्खरवरदीवपञ्चच्छिमद्धे जाव मंदरचूलियत्ति-।
वृ. 'जंबूद्दीवेत्यादिना चत्तारि मंदरचूलियाओ' एतदन्तेन ग्रन्थेनाह-व्यक्तश्चायं, नवरं, चित्रकूटादीनां वक्षारपर्वतानां षोडशानादमिदं स्वरूपम्॥१॥ "पंचसए बाणउए सोलस य सहस्स दो कलाओय।
विजया १ वक्खारं २ तरनईण ३ तह वणमुहायामो ४" इति, ॥१॥ (तथा)-"जत्तो वासहरगिरी तत्तोजोयणसयं समवगाढा।
धत्तारिजोयणसए उविद्धा सव्वरयणमया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org