________________
स्थानं - ३ - उद्देशक: -४
॥२॥
॥३॥
छच्चेव १ अद्धपंचम २ जोयण सद्धं च ३ होइ रयणाए । उदही १ घन २ तनुवाया ३ जाहासंखेण निद्दिट्ठा तिभागो १ गाउयं चेव २ तिभागो गाउयस्स य ३ । आइधुवे पक्खेवो अहो अहो जाव सत्तमिअं " इति, एतासु च पृथिवीषु नारका एव उत्पद्यन्त इति तदुत्पत्तिविधिमभिधातुमाहमू. (२३९) नेरइया णं उक्कोसेणं तिसमतितेणं विग्गहेणं उववज्जंति, एगिंदियवज्रं जाव वेमाणियाणं ।
वृ. 'नेरइयाण' मित्यादि, त्रयः समयास्त्रिरसमयं तद्यत्रास्ति स त्रिसमयिकस्तेन विग्रहेणवक्रगमनेन, 'उक्कोसेणं' ति त्रसानां हि त्रसनाड्यन्तरुत्पादात् वक्रद्वयं भवति, तत्र च त्रय एव समयाः, तथाहि आग्नेयदिशो नैऋतदिशमेकेन समयैन गच्छति, ततो द्वितीयेन समश्रेण्याऽधस्ततस्तृतीयेन वायव्यदिशि समश्रेण्यैवेति त्रसानामेव त्रसोत्पत्तावेवंविध उत्कर्षेण विग्रह इत्याह- 'एगेदिये' त्यादि, एकेन्द्रियास्त्वेकेनद्रियेषु पञ्चसामयिकेनाप्युत्पद्यन्ते, यतस्ते बहिस्तात् त्रसनाडीतो बहिरप्युत्पद्यन्ते, तथाहि
119 11
“विदिसाउ दिसं पढमे बीए पइसरइ लोयनाडीए । तइए उप्पिं धावइ चउत्थए नीए बाहिं तु
पंचमए विदिसीए गंतुं उप्पज्जए उ एगिंदि"त्ति सम्भव एवायं भवति तु चतुःसामयिक एव, भगवत्यां तथोक्तत्वादिति, तथाहि “अपजत्तगसुहुमपुढविकाइए णं भंते! अहेलोगखेत्तनालीए बाहिरिल्ले खेत्ते समोहए समोहणित्ता जे भविए उड्डलोयखेत्तनालीए बाहिरिल्ले खेत्ते अपज्जत्तसुहुमपुढविकाइयत्ताए उववजित्तए से णं भंते! कतिसमइएणं विग्गहेणं उववज्जेज्जा ?, गो० ! तिसमइएण वा चउसमइएण वा विग्गहेण उववज्जेज्जा" इत्यादि, विशेषणवत्यामप्युक्तम्॥१॥ "सुत्ते चउसमयाओ नत्थि गई उ परा विनिद्दिट्ठा । जय पंचसमया जीवस्स इमा गई लोए जो तमतमविदिसाए समोहओ बंभलोगविदिसाए । ववजई गई सो नियम पंचसमयाए उववायाभावाओ न पंचसमयाहवा न संतावि । भणिया जह चउसमया महल्लबंधे न सन्तावि "
॥२॥
॥३॥
' इति,
अत उक्तम्- 'एगिंदियवज्जं 'ति यावद्वैमानिकानामिति - वैमानिकान्तानां जीवानां त्रिसामयिक उत्कर्षेण विग्रहो भवतीति भावः ।
"
१९३
मोहवतां त्रिस्थानकभिधायाधुना क्षीणमोहहस्य तदाह
मू. (२४०) खीणमोहस्स णं अरहओ ततो कम्मंसा जुगवं खिज्जंति, तं०-नाणावरणिज्जं दंसणावरणिज्जं अंतरातियं ।
वृ. 'खीणे' त्यादि 'क्षीणमोहस्य' क्षीणमोहनीयकर्म्मणोऽर्हतो - जिनस्य त्रयः कर्मांशाःकर्म्मप्रकृतय इति उक्तं च
119 11
3
13
Jain Education International
"चरमे नाणावरणं पंचविहं दंसणं चउविगप्पं । पंचविहमंतरायं खवइत्ता केवली होइ " इति,
For Private & Personal Use Only
www.jainelibrary.org