SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ स्थानं - ३, - उद्देशक: - ३ मिश्रमिति । त्रिविधदर्शनाश्च दुर्गतिसुगतियोगात् दुर्गताः सुगताश्च भवन्तीति दुर्गत्यादिदर्शनाय सूत्रचतुष्टयमाह - 'तओ' इत्यादि, व्यक्तं, परं दुष्टा गतिर्दुर्गतिर्मनुष्याणां दुर्गतिर्विवक्षयैव, तत्सुगतेरप्यभिधास्यमानत्वादिति, दुर्गताः - दुःस्थाः सुगताः सुस्थाः । सिद्धादिसुगतास्तु (श्च) तपस्विनः सन्तो भवन्तीति तत्कर्त्तव्यपरिहर्त्तव्यविशेषमाह - १६१ मू. (१९५) चउत्थभत्तितस्स णं भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए, तं०उस्सेतिमे संसेतिमेचाउलधोवणे १, छट्टभत्तितस्स णंभिक्खुस्स कप्पंति तओ पाणगाइं पडिगाहित्तए तं० - तिलोदए तुसोदए जवोदए २, अट्ठमभत्तियस्स णं भिक्खुस्सं कप्पंति ततो पाणगाई पडिगाहित्तए, तं० - आयामते सोवीरते सुद्धवियडे३, तिविहे उवहडे पं० तं० - फलि ओवहडे सुद्धोवहडे संसट्ठीवहडे ४, तिविहे उग्गहिते पं० तं० - जं च ओगिण्हति जं च साहरति जं च आसगंसि पक्खिवति, ५, तिविधा ओमोयरिया पं० तं० - उवगरणोमोदरिना भत्तपाणोमोदरिता भावोमोदरिता ६, उवगरणोमोदरिता तिविहा पं० तं० - एगे वत्थे एगे पाते चियत्तोवहिसातिज्ञ्जणता ७, ततो ठाणा निग्गंथाण वा निग्गंथीण वा अहियाते असुभातेअक्खमाते अणिस्सेयसाए अनानुगामियत्ताए भवंति, तं० - कूअणता कक्करणता अवज्झाणता ८, ततो ठाणा निग्गंथाण वा निग्गंधीण वा हिताते सुहाते खमाते निस्सेयसाते आनुगामिअत्ताते भवंति, तं० - अकूअणता अकक्करणता अणवज्झाणया ९, ततो सल्ला पं० तं० - मायासल्ले नियाणसल्ले मिच्छादंसणसल्ले १०, तिहिं ठाणेहिं समणे निग्गंथे संखित्तविउलतेउलेस्से भवति, तं०-आयावणताते १ खंतिखमाते २ अपाणगेणं तवो कम्मेणं ३, ११ । तिमासितं णं भिक्खूपडिमं पडिवन्नस्स अनगारस्स कप्पंति ततो दत्तीओ भोअणस्स पडिगाहेत्तए ततो पाणगस्स १२, एगरातियं भिक्खुपडिमं सम्मं अननुपालेमाणस्स अनगारस्स इमे ततो ठाणा अहिताते असुभाते अखमाते अनिस्सेयसाते अनानुगामित्ताते भवंति, तं० - उम्मायं वा लभिज्जा १ दीहकालियं वा रोगायंकं पाउणेज्जा २ केवलिपन्नत्तातो वा धम्मातो भंसेज्जा ३, १३, एगरातियं भिक्खुपडिमं सम्मं अनुपालेमाणस्स अनगारस्स ततो ठाणा हिताते सुभाते खमाते निस्सेसाते आनुगामितत्ताए भवंति, तं० - ओहिनाणे वा से समुप्पज्जेज्जा १ मनपजवनाणे वा से समुप्पज्जेज्जा २ केवलनाणे वा से समसुप्पज्जेज्जा ३, १४ । वृ. 'उत्थे' त्यादि सूत्राणि चतुर्द्दश व्यक्तानि, केवलं एकं पूर्वदिने द्वे उपवासदिने चतुर्थं पारणकदिने भक्तं-भोजनं परिहरति यत्र तपसि तत् चतुर्थभक्तं तद्यस्यास्ति स चतुर्थभक्तिकस्तस्य, एवमन्यत्रापि, शब्दव्युत्पत्तिमात्रमेतत्, प्रवृत्तिस्तु चतुर्थभक्तादिशब्दानामेकाद्युपवासादिष्विति, भिक्षणं शीलं धर्म्मः तत्साधुकारिता वा यस्य स भिक्षुर्भिनत्ति वा क्षुधमिति भिक्षुस्तस्य पानकानिपानाहाराः, उत्स्वेदेन निर्वृत्तमुत्स्वेदिमं येन व्रीह्यादिपिष्टं सुराद्यर्थं उत्स्वेद्यते, तथा संसेकेन निर्वृत्तमिति संसेकिमं- अरणिकादिपत्रशाकमुत्काल्य येन शीतलजलेन संसिच्यते तदिति, तन्दुलधावनं प्रतीतमेव, तिलोदकादि तत्तत्प्रक्षालनजलं, नवरं तुषोदकं ब्रीह्युदकम् २, आयामकम् - अवश्रावणं सौवीरकंकाञ्जिकं शुद्धविकटम्-उष्णोदकं ३, उपहृतमुपहितम्, भोजनस्थाने ढौकितं भक्तमिति भावः. 311 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy