________________
स्थानाङ्ग सूत्रम् ३/३/१८७
119 11
तद्मव उपाध्यायता तया, तथा गणः साधुसमुदायो यस्यास्ति स्वस्वामिसम्बन्धेनासी गणी - गणाचार्यस्तद्द्मावस्तत्ता तया, गणनायकतयेति भाव इति, तथा समितिसङ्गता औत्सर्गिकगुण- युक्तत्वेनोचिता आचार्यादितया अनुज्ञा समनुज्ञा, तथाहि - अनुयोगाचार्यस्यैीत्सर्गिकगुणाः । “तम्हा वयसंपन्ना कालोचियगहियसयलसुत्तत्था । अनुजोगाणुण्णा जोगा भणिया जिणिदेहिं इहपर मोसावाओ पवयणखिसा य होइ लोयंमि । सेसाणवि गुणहाणी तित्थुच्छेओ य भावेणं " - इति, गणाचार्योऽप्यौत्सर्गिक एवं“सुत्तत्थे निम्माओ पियदढधम्मोऽनुवत्तणाकुसलो । जाईकुलसंपन्नो गंभीरो लद्धिमंतो य संगहुवग्गहनिरओ कयकरणो पवयणाणुरागी य । एवंविहो उ भणिओ गणसामी जिणवरिंदेहिं
11
१५४
॥२॥
॥१॥
॥२॥
अथैवंविधगुणाभावे अनुज्ञाया अप्यभावात् कथमन्या समनुज्ञा भविष्यतीति ?, अत्रोच्यते, उक्तगुणाना मध्यात् अन्यतमगुणाभावेऽपि कारणविशेषात् सम्भवत्येवासी, कथमन्यथाऽभिधीयते
॥१॥ "जे यावि मंदित्ति गुरुं विइत्ता, डहरे इमे अप्पसुपत्ति नच्चा । हीलंति मिच्छं पडिवज्रमाणा, करेंति आसायण ते गुरूणं ।"
इति, अतः केषाञ्चित् गुणानामभावेऽप्यनुज्ञा समग्रगुणभावे तु समनुज्ञेति स्थितम्, अथवा स्वस्य मनोज्ञाः समानसामाचारीकतया अभिरुचिताः स्वमनोज्ञाः सह वा मनोज्ञैर्ज्ञानादिभिरिति समनोज्ञाः-एकसाम्भोगिकाः साधवः, कथं त्रिविधा इत्याह- 'आचार्यतये' त्यादि, भिक्षुक्षुल्लकादिभेदाः सन्तोऽपि न विवश्रिताः, त्रिस्थानकाधिकारादिति । 'एवं उवसंपय'त्ति, एव' मित्याचार्यत्वादिभिस्त्रिधा समनुज्ञावत् । उपसंपत्तिरुपसंपत्-ज्ञानाद्यर्थं भवदीयोऽहमित्यभ्युपगमः, तथाहिकश्चित् स्वाचार्यादिसन्दिष्टः सम्यक् श्रुतग्रन्थानां दर्शनप्रभावकशास्त्राणां वा सूत्रार्थयोर्ग्रहणस्थिरीकरणविस्मृतसन्धानार्थं तथा चारित्रविशेषभूताय वैयावृत्त्याय क्षपणाय वा सन्दिष्टमाचार्यान्तरं यदुपसम्पद्यते, उक्तं च
119 11
“उवसंपया य तिविहा नाणे तह दंसणे चरिते य ।
दंसणनाणे तिविहा दुविहा य चरित्तअट्ठाए "
इति, सेयमाचार्योपसम्पद्, एवमुपाध्यायगणिनोरपीति, 'एवं विजहण' त्ति 'एव' मित्याचार्यत्वादिभेदेन त्रिधैव विहानं परित्यागः, तच्च आचार्यादिः स्वकीयस्य प्रमाददोषमाश्रित्य वैयावृत्त्यक्षपणार्थमाचार्यान्तरोपसम्पत्त्या भवतीति, आहच "नियगच्छादनंमि उ सीयणदोसाइणा होइ"त्ति, अथवा आचार्योज्ञानाद्यर्थमुपसम्पन्नं यतिं तमर्थमननुतिष्ठन्तं सिद्धप्रयोजनं वा परित्यजति यत् साऽऽचार्यविहानिः उक्तं च
119 11
"उवसंपन्नो जं कारणं तु तं कारण अपूरिंतो । अहवा समाणियंमी सारणया वा विसग्गो वा'
"
इति, एवमुपाध्यायगणिनोरपीति । इयमनन्तरं विशिष्टा साधुकायचेष्टा त्रिस्थानकेऽ
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International