________________
स्थान-३, - उद्देशकः-१
१३९ रायाणो परिचत्तकामभोगा सेणावती पसत्यारो।
वृ. 'तओ'इत्यादि, 'निःशीला' निर्गतशुभस्वभावाः दुःशीला इत्यर्थः, एतदेव प्रपञ्च्यते'निव्रताः' अविरताः प्राणातिपातादिभ्यो 'निर्गुणा' उत्तरगुणाभावात् 'निम्मेर'त्ति निर्मर्यादाः प्रतिपन्नपरिपालनादिना, तथा प्रत्याख्यानं च नमस्कारसहितादि पौषधः-पर्वदिनमष्टम्यादि तत्रोपवासः-अभक्तार्थकरणंसचतौ निर्गतौ येषां ते निष्प्रत्याख्यानपौषधोपवासाः 'कालमासे' मरणमासे 'कालं' मरणमिति,
'नेरइयत्ताए'त्ति पृथिव्यादित्वव्यवच्छेदार्थ, तत्र ह्येकेन्द्रियतया तदन्येऽप्युत्पद्यन्त इति, तत्र राजानः-चक्रवर्त्तिवासुदेवाः माण्डलिकाः-शेषा राजानः, ये च महारम्भाः-पञ्चेन्द्रियादिव्यपरोपणप्रधानकर्मकारिणः कुटुम्बिन इति, शेषं कण्ठ्यम्।अप्रतिष्ठानस्य स्थित्यादिभिः समाने सर्वार्थये उत्पद्यन्तेतानाह-'तओ' इत्यादिसुगम, केवलं राजानाः-प्रतीताः परित्यक्तकामभोगाःसर्वविरताः, एतच्चोत्तरपदयोरपि सम्बन्धनीयं, सेनापतयः-सैन्यनायकाः प्रशास्तारोलेखाचार्यादयः, धर्मशास्त्रपाठका इति चित् ॥
अनन्तरोक्तसर्वार्थसिद्धविमानसाधाद्विमा-नान्तरनिरूपणायाह
मू. (१५९)बंभलोगलंतएसुणंकप्पेसुविमाणा तिवण्णा पं०२०-किण्हानीलालोहिया, आणयपाणयारणचुतेसु णं कप्पेसु देवाणं भवधारणिजसरीरा उक्कोसेणं तिन्नि रयणीओ उद्धं उच्चत्तेणं पन्नत्ता
वृ. 'बंभे'त्यादि, इहच “किण्हानीलालोहिय"त्ति, पुस्तकेष्वेवं त्रैविध्यं दृश्यते, स्थानान्तरे चलोहितपीतशुक्लत्वेनेति, यत उक्तम्॥१॥ “सोहम्मे पंचवन्ना एक्कागहाणी यजा सहस्सारो।
दो दो तुल्ला कप्पा तेण परं पुंडरीयाई " इति, अनन्तरं विमानान्युक्तानितानिचदेवशरीराश्रया इतिदेवशरीरमानं त्रिस्थानकानुपात्याह'आणयेत्यादि, भवं-जन्मापि यावद्धार्यन्ते भवं वा-देवगतिलक्षणं धारयन्तीति भवधारणीयानि तानि च तानि शरीराणि चेति भवधारणीयशरीराणीति, उत्तरवैक्रियव्यवच्छेदार्थं चेदं, तस्य लक्षप्रमाणत्वात्, 'उक्कोसेणं'ति उत्कर्षेण, नतुजघन्यत्वादिना, जघन्येन तस्योत्पत्तिसमयेऽङ्गुलासङ्खयेभागमात्रत्वादिति, शेषंकण्ठ्यमिति।अनन्तरं देवशरीराश्रयवक्तव्यतोक्ता त प्रतिबद्धाश्च प्रायस्त्रयो ग्रन्था इति तत्स्वरूपाभिधानायाह
मू (१६०)तओपन्नत्तीओकालेणंअहिजंति, तं०-चंदपन्नत्तीसूरपन्नत्ती दीवसागरपन्नत्ती
घृ. 'तओ' इत्यादि, कालेन-प्रथमपश्चिमपौरुषीलक्षणेन हेतुभूतेनाधीयन्त्, व्याख्याप्रज्ञप्तिर्जम्बूद्वीपप्रज्ञप्तिश्च न विवक्षिता, त्रिस्थानकानुरोधादिति, शेषं स्पष्टम् ॥
स्थान-३ - उद्देशकः-१ समाप्तः
स्थान-३ - उद्देशकः २:वृ. व्याख्यातः प्रथम उद्देशकः, तदनन्तरं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, प्रथमोद्देशके जीवधाः प्राय उक्ताः, इहापि प्रायस्त एवेतीत्थंसम्बन्धस्यास्येदमादिसूत्रम्
मू. (१६१) तिविहे लोगे पं० २०-नामलोगे ठवणलोगे दव्वलोगे, तिविहे लोगे पं० २०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org