________________
स्थानं-३, - उद्देशकः-१
१३५
योनित्वाञ्जीवाः पुद्गलाश्च तद्गहणप्रायोग्याः, किं ?- व्युत्क्रामन्ति' उत्पद्यन्ते, 'व्यवक्रमन्ति' विनश्यन्ति, एतदेव व्याख्याति-'विउक्कमंती'ति, कोऽर्थः ?-च्यवन्ते, 'वक्कमंति'त्ति, किमुक्तं भवति?-उत्पद्यन्ते इति, 'पिहज्जणस्स'त्ति पृथग्जनस्य-सामान्यजनस्योत्पत्तिकारणं भवतीति। ___अनन्तरंयोनितोमनुष्याः प्ररूपिताः, अधुना मनुष्यस्यसधर्मणोबादरवनस्पतिकायिकान् प्ररूपयन्नाह
मू. (१४९) तिविहा तणवणस्सइकाइया पं० २०-संखेज्जजीविता असंखेज्जजीविता अनंतजीविया
वृ. 'तिविहे'त्यादि, तृणवनस्पतयो बादरा इत्यर्थः, सङ्ख्यातजीविकाः-सङ्ख्यातजीवाः, यथानालिकाबद्धकुसुमानिजात्यादीनीत्यर्थः, असङ्ख्यातजीविकायथा निम्बाम्रादीनांमूलकन्दस्कन्धत्वक्छाखाप्रवालाः, अनन्तजीविकाः-पनकादय इति, इह प्रज्ञापनासत्राण्यपीत्थं॥१॥ “जे केऽविनालियाबद्धा, पुप्फा संखेजजीविया ।
नीहुआ अनंतजीवा, जे यावन्ने तहाविहा ॥२॥ पउमुप्पलनलिणाणं, सुभगसोगंधियाण य।
अरविंदकोंकणाणं, सयवत्तसहस्सवत्ताणं ॥३॥ बिंटबाहिरपत्ता य कन्निया चेव एगजीवस्स।
अब्भितरगा पत्ता पत्तेयं केसरं भिंजा" इति॥ ॥४॥
तथा-लिंबंबजंबुकोसंबसालअंकुल्लपीलुसल्लूया।
__सल्लइमोयइमालुय बउलपलासे करंजे य" इत्यादि, “एएसिं मूलावि असंखेज्जीविया कंदावि खंधावि तयावि सालावि पवालावि, पत्ता पत्तेवजीविया, पुप्फा अनेगजीविया, फला एगट्ठिया" इति ॥अनन्तरं वनस्पतय उक्तास्ते च जलाश्रया बहवो भवन्तीतिसम्बन्धाज्जलाश्रयाणां तीर्थानां निरूपणायाह
मू. (१५०) जंबुद्दीवे दीवे मा रहे वासे तओ तित्था पं० तं०-मागहे वरदामे पभासे, एवं एरवएवि, जंबुद्दीवे दीवे महाविदेहे वासे एगमेगे चक्क वट्टिविजये ततो तित्था पं० तं०-मागहे वरदामे पभासे ३, एवं घायइसंडे दीवे पुरच्छिमद्धेवि ६, पञ्चत्थिमद्धेवि ९, पुक्खरवरदीवद्धपुरच्छिमद्धेवि १२,पञ्चत्थिमद्धेवि १५।।
वृ. 'जंबुद्दीवे' इत्यादि पञ्चदशसूत्री साक्षादतिदेशतश्च, सुगमाच, केवलंतीर्थानि-चक्रवर्तिनः समुद्रशीतादिमहानद्यवतारलक्षणानि तन्नामकदेवनिवासभूतानि, तत्र भरतैरावतयोस्तानि पूर्वदक्षिणापरसमुद्रेषु क्रोणेति, विजयेषु तु शीताशीतोदामहानद्योः पूर्वादिक्रमेणैवेति ॥
जम्बूद्वीपादौ मनुष्यक्षेत्रे सन्ति तीर्थानि प्ररूपितानी, अधुना तत्रैव सन्तं कालं त्रिस्थानोपयोगिनं सूत्रपञ्चदशकेन साक्षादतिदेशाभ्यां निरूपयन्नाह
___ मू (१५१) जंबुद्दीवे २ भरहेरवएसु वासेसु तीताए उस्सप्पिणीते सुसमाए समाए तिन्नि सागरोवमकोडाकोडीओकालो हुत्था १, एवंओसप्पिणीएनवरंपन्नते२, आगमिस्सातेउस्सप्पिणीए भविस्सति ३, एवं धायइसंडे पुरच्छिमद्धे पञ्चत्थिमद्धेवि ९, एवं पुक्खरवरदीवद्धपुरच्छिमद्धे पञ्चत्थिमद्धेवि कालो भाणियव्वो १५ । जंबुद्दीवे दीवे भरहेरवएसु वासेसु तीताते उस्सप्पिणीते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org