SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १३३ स्थानं-३, - उद्देशकः-१ चतुर्युमध्यमा, पश्चिमेजघन्या, एवंसुषमसुषमादिषुप्रत्येकंत्रयंत्रयंकल्पनीयम्, तथाउत्सर्पिण्याः दुष्षमदुष्षमादि तभेदानां चोक्तविपर्ययेणोत्कृष्टत्वं प्राग्वद्योज्यमिति ।। काललक्षणा अचेतनद्रव्यधर्मा अनन्तरमुक्तास्तत्साधात्पुद्गलधानिरूपयन् सूत्राणि पञ्च चतुरश्च दण्डकानाह मू.(१४६)तिहिं ठाणेहिं अच्छिन्ने पोग्गले चलेजातं०-आहारिज्जमाणे वापोग्गले चलेज्जा विकुव्वमाणे वा पोग्गले चलेज्जा ठाणातो वा ठाणं संकामिजमाणे पोग्गले चलेज्जा, तिविहे उवधी पं० तं०-कम्मोवही सरीरोवही बाहिरमंडमत्तोवही, एवं असुरकुमाराणं भाणियव्वं, एवं एगिंदियनेरइयवजं जाव वेमाणियाणं १, अहवा तिविहे उवधीपं०२०-सच्चित्तेअचित्ते मीसए, एवं नेरइयाणं निरंतरंजाव वेमाणियाणं, तिविहे परिग्गहे पं०२०-कम्मपरिग्गहे सरीरपरिग्गहे बाहिरभंडमत्तपरिग्गहे, एवं असुरकुमाराणं, एवं एगिदियनेरतियवर्णजाव वेमाणियाणं ३, अहवा तिविहे परिग्गहे पं० २०-सचित्ते अचित्ते मीसए, एवं नेरतियाणं निरंतरं जाव वेमाणियाणं ४ __ वृ. तिही'त्यादि, छिन्नः खङ्गादिनापुद्गलः समुदायाच्चलत्येवेत्यत आह-'अच्छिन्नपुद्गल' इति, ‘आहारेज्जमाणे'त्ति आहारतया जीवेन गृह्यमाणः स्वस्थानाञ्चलति, जीवेनाकर्षणात्, एवं वैक्रियमाणो वैक्रियकरणवशवर्तितयेति, स्थानात्स्थानान्तरंसङ्क्रम्यमाणोहस्तादिनेति । उपधीयतेपोष्यते जीवोऽनेनेस्युपधिः, कर्मैवोपधिः कर्मोपधिः, एवं शरीरोपधिः, बाह्यः-शरीरबहिर्वर्ती भाण्डानि च-भाजनानि मृन्मयानि मात्राणि च-मात्रायुक्तानि कांस्यादिभाजनानि भाजनोपकरणमित्यर्थः, भाण्डमात्राणि तान्येवोपधिःभाण्डमात्रोपधिः,अथवा भाण्डं-वस्त्राभरणादितदेव मात्रा-परिच्छेदः सैवोपधिरिति, ततो बाह्यशब्दस्य कर्मधारय इति, चतुर्विंशतिदण्डकचिन्तायामसुरादीनां त्रयोऽपि वाच्याः, नारकैकेन्द्रियवर्जाः, तेषामुपकरणस्याभावाद्, द्वीन्द्रियादीनां तूपकरणं दृश्यते एव केषाञ्चिदित्यत एवाह ___ “एव'मित्यादि, 'अहवे'त्यादि, सचित्तोपधिर्यथाशैलंभाजनम्, अचित्तो-वस्त्रादिः, मिश्रःपरिणतप्रायं शैलभाजनमेवेति, दण्डकचिन्ता सुगमा, नवरंसचित्तोपधिारकाणांशरीरंअचेतनःउत्पत्तिस्थानं मिश्रः-शरीरमेवोच्छ्वासादिपुद्गलयुक्तं तेषां सचेतनाचेतनत्वेन मिश्रत्वस्य विवक्षणादिति, एवमेव शेषाणामप्ययमूह्य इति 'तिविहे परिग्गहे'इत्यादि सूत्राणिउपधिवन्नेयानि, नवरं परिगृह्यते-स्वीक्रियते इति परिग्रहो-मू विषय इति, इह च एषामयमिति व्यपदेशभागेव ग्राह्यः, स च नारकैकेन्द्रियाणां कादिरेव सम्भवति, न भाण्डादिरिति॥पुद्गलधर्माणां त्रित्वं निरूप्य जीवधर्माणां 'तिविहे इत्यादि भिस्त्रिभिः सदण्डकैः सूत्रैस्तदाह मू. (१४७) तिविहे पणिहाणे पं० तं०-मणपणिहाणे वयपणिहाणे कायपणिहाणे, एवं पंचिंदियाणं जाव वेमाणियाणं, तिविहे सुप्पणिहाणे पं० २०-मणसुप्पणिहाणे वयसुप्पणिहाणे कायसुप्पणिहाणे, संजयमणुस्साणंतिविहे सुप्पणिहाणे पन्नत्तेतं०-मणसुप्पणिहाणे वइसुप्पणिहाणे कायसुप्पणिहाणे, तिविहे दुप्पणिहाणे पं०२०-मणदुप्पणिहाणेवड्दुप्पणिहाणे कायदुप्पणिहाणे, एवं पंचिंदियाणं जाव वेमाणियाणं। वृ. कण्ठ्यानि चैतानि, नवरं प्रणिहितिः प्रणिधानम्-एकाग्रता, तच्च मनःप्रभृति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy