SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ११२ ॥१॥ "चमर 9 बलि २ सर ३ महियं ४ सेसाण सुराण आउयं वोच्छं । दाहिणदिवपलियं दो देसूणत्तरिल्लाणं ।।" ति, - - उत्कर्षत एवैतत् जघन्यतस्तु दशवर्षसहाणीति, आह चं“दंस भवनवणयराणं वाससहस्सा ठिइई जहन्नेणं । पलि ओवममुक्कवेसं वंतरियाणं वियाणिजा ।।" ति, - शेषं सुगमम्, नवरं सौधर्मादिष्वयं स्थितिः ॥ २ ॥ “दो १ साहि २ सत्त ३ साही ४ दस ५ चोद्दस ६ सत्तरे व ७ अयराई । सोहम्मा जा सुक्को तदुवरि एक्केकमारोवे ।।" इति, स्थानाङ्ग सूत्रम् २/४/१२१ 119 11 - - इयमुत्कृष्टा, जघन्या तु - ॥ ३ ॥“पलियं १ अहियं २ दो सार ३ साहिया ४ सत्त ५ दस य ६ चोद्दस य ७ । सत्तरस सहस्सारे ८ तदुवरि एक्केक्कमारोवे ॥” इति, - देवलोकप्रस्तावात स्त्र्यादिद्वारेण देवलोकद्विस्थानकावतारं सप्तसूत्र्याऽऽह - - मू. (१२२) दोसु कप्पेसु कप्पत्थियाओ पन्नत्ताओ, तं० - सोहम्मे चेव ईसाणे चेव । वृ. 'दोसु' इत्यादि, कल्पयोः देवलोकयोः स्त्रियः कल्पस्त्रियो- देव्यः, परतो न सन्ति, शेषं कण्ठ्यमिति । मू. (१२३) दोसु कप्पेसु देवा तेउलेस्सा पन्नत्ता, तं० - सोहम्मे चेव ईसाणे चेव । वृ. नवरं 'तेउलेस' त्ति तेजोरूपा लेश्या येषां ते तेजोलेश्याः, ते च सौधर्मेशानयोरेव न परतः, तयोस्तेजोलेश्या एव, नेतरे, आह च - 119 11 " किण्हा नीला काऊ तेऊलेसा य भवनवंतरिया । जोइस सोहम्मीसाण तेऊलेसा मुणेयव्वा ॥” ति, मू. (१२४) दोसु कप्पेसु देवा कायपरियारगा पं० तं० - सोहम्भे चेव ईसाणे चेव, दोसु कप्पेसु देवा फासपरियारगा पं० तं० - सणकुमारे चेव माहिंदे चेव, दोसु कप्पेसु देवा रूवपरियारगा पं० तं० - बंभलोगे चेव लतंगे चेव, दोसु कप्पेसु देवा सद्दपरियारगा पं० तं० - महासुक्के चेव सहस्सारे चेव, दो इंदा मणपरियारगा पं० तं० - पाणए चेव अच्चुए चेव वृ. 'कायपरियारग' चि परिचरन्ति सेवन्ते स्त्रिरयमिति परिचरकाः कायतः परिचारकाः कायपरिचारकाः, एवमुत्तरत्रापि, नवरं स्पर्शादिपरिचारकाः स्पशदिरेवोपशान्तवेदोपतापा भवन्तीत्यभिप्रायः, आनतादि चतुर्षु कल्पेषु मनः परिचारका देवा भवन्तीति वक्तव्ये द्विस्थानकानुरोधाद् 'दो इंदा' इत्युक्तं, आनतादिषु हि द्वाविन्द्राविति, गाथाऽत्र - ॥ १ ॥ "दो कायप्पवियारा कप्पा फरिसेण दोन्नि दो रूवे । सद्दे दो चउर मने उवरिं परियारणा नत्थि ।।" इयंच परिचारण कर्मतः, कर्मच जीवाः स्वहेतुभिः कालत्रयेऽपि चिताद्यवस्थं कुर्वन्तीत्याह मू. (१२५) जीवा णं दुट्ठाणनिव्वत्तिए पोग्गले पावकम्मत्ताए चिणिसुवा चिणंति वा चिणिस्संति वा, तं० - तसकायनिव्वत्तिए चैव थावरकायनिव्वत्तिए चेव, एवं उवचिणिंसु वा उवचिणंति वा उवचिणिस्संति वा, बंधिंसु वा बंधंति वा बंधिस्संति वा, उदीरिंसु वा उदीरेति वा उदीरिस्संति वा, वेदेंसु वा वेदेति वा वेदिस्संति वा, निज्ञ्जरिंसु वा निज्ञ्जरिंति वा निज्ञ्जरिस्संति वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy