SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ९० सूत्रकृताङ्ग सूत्रम् १/३/-/१६४/नि. [५०] स्वसमयप्रतीतैर्निपुणभणितैर्हेतुभि कृतेति ।। साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् -अध्ययन-३ उद्देशकः-१:मू. (१६५) सूरं मन्नइ अप्पाणं, जाव जेयं न पस्सती। जुझंतं दढधम्माणं, सिसुपालो व महारहं ॥ वृ. कश्चिल्लधुप्रकृति सङ्ग्रामे समुपस्थिते शूरमात्मानं मन्यते-निस्तोयाम्बुद इवात्मश्लाघाप्रवणोवाग्भिर्विस्फूर्जन्गर्जति, तद्यथानमत्कल्पः परानीके कश्चित् सुभटोऽस्तीति, एवं तावदर्जति यावत् पुरोऽवस्थितं प्रोद्यतासिं जेतारं न पश्यति, तथा चोक्तम् - ॥१॥ “तावद्गजः प्रमुतदानगण्डः, करोत्यकालाम्बुदगर्जितानि । यावन सिंहस्य गुहास्थलीषु, लाङ्ग्लविस्फोटरवंशृणोति॥" नदृष्टान्तमन्तरेणप्रायोलोकस्यार्थावगमोभवतीत्यतस्तदवगतयेदृष्टान्तमाह-यथामाद्रीसुतः शिशुपालो वासुदेवदर्शनात्याक्आत्मश्लाघाप्रधानं गर्जितवान्, पश्चाञ्च युध्यमानं-शस्त्राणि व्यापारयन्तं दृढः-समर्थो धर्म-स्वभावः सङ्गङ्ग्रामाभङ्गरूपो यस्य स तथा तं, महान् रथोऽस्येति महारथः,सच प्रक्रमादत्र नारायणस्तंयुध्यमानंदृष्ट्वा प्राग्गर्जनाप्रधानोऽपिक्षोभंगतः, एवमुत्तरत्र दार्शन्तिकेऽपि योजनीयमिति । भावार्थस्तु कथानकदावसेयः, तच्चेदम् - ॥१॥ वसुदेवसुसाए सुओ दमघोसणराहिवेण मद्दीए। जाओ चउब्भुओऽब्भुयबलकलिओ कलहपत्तह्रो ।। ॥२॥ दलूण तओ जणणी चउब्भुयं पुत्तमब्भुयमणग्धं । भयहरिसविम्हयमुही पुच्छइ नेमित्तियं सहसा ।। ॥३॥ नेमित्तिएण मुनिऊण साहियं तीइ हट्टहिययाए। जह एस तुब्भ पुत्तो महाबलो दुज्जओ समरे॥ ॥४॥ एयस्स यजं दह्ण होइ साभावियं भुयाजुयलं । होही ओ चिय भयं सुतस्स ते नत्थि संदेहो । सावि भयवेविरंगी पुत्तं दंसेइ जाव कण्हस्स। तावच्चिय तस्स ठियं पयइत्थं वरभुयाजुयलं ।। ॥६॥ तो कण्हस्स पिउच्छा पुत्तं पाडेइ पायपीढंमि । अवराहखामणत्थं सोवि सयं से खमिस्सामि॥ ॥७॥ सिसुवालो विहु जुव्वणमएण नारायणं असब्भेहिं । वयणेहिं भणइ सोविहुखमइ खमाए समत्थोवि । ॥८॥ अवराहसए पुण्णे वारिजंतो न चिट्ठई जाहे। कण्हेण तओ छिन्नं चक्केणं उत्तमंगं से ॥ मू. (१६६) पयाता सूरा रणसीसे, संगामंमि उवहितै। माया पुत्तं न याणाइ, जेएण परिविच्छए॥ वृ. साम्प्रतं सर्वजनप्रतीतं वार्तमानिकं दृष्टान्तमाह-‘पयाया' इत्यादि, यथा वाग्भिर्विस्फूर्जन्तः प्रकर्षेण विकटपादपातं 'रणशिरसि' संग्राममूर्धन्यग्रानीके याता-गताः, के ते ? * FEEEEEEATRE Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy