________________
श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशकः - १
मू. (१०३)
सउणी जह पंसुगुंडिया, विहुणिय धंसयई सियं रयं । एवं दविओवहाणवं, कम्मं खवइ तवस्सिमाहणे ॥
वृ. 'शकुनिका' पक्षिणी यथा 'पांसुना' रजसा 'अवगुण्ठिता' खचिता सती अङ्गं 'विधूय' कम्पयित्वातद्रजः ‘सितम्’ अवबद्धं सत् 'ध्वंसयति' अपनयति, एवं 'द्रव्यो' भव्यो मुक्तिगमनयोग्यो मोक्षं प्रत्युप-सामीप्येन दधातीति उपधानम् - अनशनादिकं तपः तदस्यास्तीत्युपधानवान्, स चैवम्भूतः 'कर्म' ज्ञानावरणादिकं 'क्षपयति' अपनयति, 'तपस्वी' साधुः 'माहण' त्ति मा वधीरितिप्रवृत्तिर्यस्य स प्राकृतशैल्या माहणेत्युच्यत इति ॥
मू. (१०४)
उट्ठियमणगारमेसणं, समणं ठाणठिअं तवस्सिणं ।
॥२॥
६९
डहरा वुड्ढा य पत्थए, अवि सुस्से न य तं लभेज्ज नो ॥
,
वृ. अनुकूलोपसर्गमाह- 'उट्ठिये' त्यादि, अगारंगृहं तदस्य नास्तीत्यनगारः तमेवम्भूतं संयमोत्थानेनैषणां प्रत्युत्थितं - प्रवृत्तं श्राम्यतीति श्रमणस्तं तथा 'स्थानस्थितम् उत्तरोत्तरविशिष्टसंयमास्थानाध्यासिनं ‘तपस्विनं' विशिष्टतपोनिष्टप्तदेहं तमेवम्भूतमपि कदाचित् 'डहरा' पुत्रनप्तादयः ‘वृद्धाः’ पितृमातुलादयः उन्निष्क्रामयितुं 'प्रार्थयेयुः' याचेरन् ।
त एवमूचुः - भवता वयं प्रतिपाल्या न त्वामन्तरेणास्माकं कश्चिदस्ति त्वं वाऽस्माकम् एक एव प्रतिपाल्यः, (इति) भणन्तस्ते जना अपि 'शुष्येयुः' श्रमं गच्छेयुः, न च तं साधुं विदितपरमार्थं 'लभेरन्' नैवाऽऽत्मसात्कुर्यु-नैवाऽऽत्मवशगं विदध्युरिति । किञ्च
मू. (१०५) जइ कालुणियाणि कासिया, जइ रोयंति य पुत्तकारणा । दवियं भिक्खू समुट्ठियं, नो लब्धंति न संठवित्तए ॥
वृ. यद्यपि ते मातापितृपुत्रकलत्रादयस्तदन्तिके समेत्य करुणाप्रधानानि विलापप्रायाणि वचांस्यनुष्ठानानि वा कुर्यु, तथाहि
119 11
“नाहपियकंतसामिय अइवल्लह दुल्लहोऽसि भुवणंमि । तुह विरहम्मिय निक्किव ! सुण्णं सव्वंपि पडिहाइ । णी गामो गोठ्ठी गणो व तं जत्थ होसि संनिहितो ।
दिप्पइ सिरिए सुपुरिस ! किं पुण निययं घरद्दारं ? |
तथा यदि 'रोयंति य' त्ति रुदन्ति पुत्रकारणं' सुतनिमित्तं, कुलवर्धनमेकं सुतमुत्पाद्य पुनरेवं कर्त्तुर्हसीति । एवं रुदन्तो यदि भणन्ति तं भिक्षुं रागद्वेषरहितत्वान्मुक्तियोग्यत्वाद्वा द्रव्यभूतं सम्यकसंयमोत्थानेनोत्थितं तथाऽपि साधुं 'न लप्स्यन्ते' न शक्नुवन्ति प्रव्रज्यातो भ्रंशयितुं भावाच्यावयितुं नापि संस्थापयितुं गृहस्थभावेन द्रव्यलिङ्गाच्च्यावयितुमिति ॥
मू. (१०६)
जइविय कामेहि लाविया, जइ नेज्जाहि न बंधिउं धरं ।
जइ जीविय नावकंखए, नो लब्धंति न संठवित्तए ॥
वृ. अपिच - 'जइवि' इत्यादि, यद्यपि ते निजास्तं साधुं संयमोत्थानेनोत्थितं 'कामैः ' इच्छामदनरूपैः ‘लावयन्ति’ उपनिमन्त्रयेयुरुपलोभयेयुरित्यर्थ, अनेनानुकूलोपसर्गग्रहणं, तथा यदि नयेयुर्बध्ध्वा गृहं, णमिति वाक्यालङ्कारे । एवमनुकूलप्रतिकूलोपसर्गैरभिद्रुतोऽपि साधुः'यदि जीवितं लनाभिकाङ्क्षत्' यदि जीविताभिलाषी न भवेत् असंयमजीवितं वा नाभिनन्देत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org