SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, अध्ययनं - ७, ४५७ समणोवासग्गस आयाणसो आमरणंताए दंडे णिक्खित्ते, ते ततो आउसं विप्पजहंति, ततो भुजो सगमादाए दुग्गइगामिणो भवंति, ते पाणावि वुश्चंति ते तसावि वुश्चंति ते महाकाय ते चिरट्ठिया ते बहुयरगा आयाणसो, इति से महयाओ णं जण्णं तुब्भे वदह तं चैव अयंपि भेदे से णो णेयाउए भवइ । भगवं च णं उदाहु संतेगइया मणुस्सा भवंति, तंजहा- अनारंभा अपरिग्गहा धम्मिया धम्माणुया जाव सव्वाओ परिग्गहाओ पडिविरया जावज्जीवाए, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते ते तओ आउगं विप्पजहंति ते तओ भुज्जो सगमादाए सोग्गइगामिणो भवंति, ते पाणावि वुच्छंति जाव नो नेयाउए भवइ । भगवं च णं उदाहु संतेगइया मणुस्सा भवंति, तंजहा- अप्पेच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया जाव एगच्चाओ परिग्गहाओ अप्पडिविरया, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते, ते तओ आउगं विप्पजहंति, ततो भुज्जो सगमादाए सोग्गइगामिणो भवंति, ते पाणावि वुच्चंति जाव नो नेयाउए भवइ । भगवं चणं उदाहु संतेगइया मणुस्सा भवंति, तंजहा- आरण्णिया आवसहिया गामनियंतिया कण्हुई रहस्सिया, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते भवइ, नो बहुसंजया नो बहुपडिविरया पाणभूयजीवसत्तेहिं, अप्पणा सच्चामोसाइं एवं विप्पडिवेदेति- अहं न हंतव्वो अन्ने हंतव्वा, जाव कालमासे कालं किच्चा अन्नयराई आसुरियाई किव्विसियाई जाव उववत्तारो भवंति, तओ विप्पमुच्चमाणा भुज्जो एलमुयत्ताए तमोरूवत्ताए पञ्चायंति, ते पाणावि वुच्चंति जाव नो नेयाउए भवइ । भगवंचणं उदाहु संतेगइया पाणा दीहाउया जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे निक्खित्ते भवइ, ते पुव्वामेव कालं करेति, करित्ता पारलोइयत्ताए पच्चायंति, ते पाणावि वृच्चंति ते तसावि वृचंतंतित महाकाया ते चिरट्ठिइया ते दीहाउया ते बहुयरगा, जेहिं समणोवासगस्स सुपचक्खायं भवइ, जाव नो नेयाउए भवइ । भगवं चणं उदाहु संतेगइया पाणा समाउया, जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे निक्खित्ते भवइ, ते सयमेव कालं करेति करित्ता पारलोइयत्ताए पच्चायंति, ते पाणावि वुच्छंति तसावि वुच्छंति ते महाकाया ते समाउया ते बहुयरग जेहिं समणोवासगस्स सुपच्चक्खायं भवइ जाव नो नेयाउए भवइ । भगवंच णंउदाहु संतेगइया पाणा अप्पाउया, जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे निक्खित्ते भवइ, ते पुव्वामेव कालं करेति करेत्ता पारलोइयत्ताए पच्चायंति, ते पाणावि वुच्छंति ते तसावि वुच्छंति ते महायाके अप्पाउया ते बहुयरगा पाणे जेहिं समणोवासगस्स सुपञ्चखायं भवइ, जाव नो नेयाउए भवइ । भगवं च णं उदाहु संतेगइया समणोवासगा भवंति, तेसिं च णं एवं वृत्तपुव्वं भवइ-नो खलु वयं संचाएमो मुंडे भवित्ता जाव पव्वइत्तए, नो खलु वयं संचाएमो चाउद्दसहमुद्दिपुन्नमासिणीसु पडिपुन्नं पोसहं अनुपालित्तए, नो खलु वयं संचाएमो अपच्छिमं जाव विहरित्तए, वयं च णं सामाइयं देसावगासियं पुरत्था पाईणं वा पडिणं वा दाहिणं वा उदीणं वा एतावता जाव सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे निक्खित्ते सव्वपाणभूयजीवसत्तेहिं खेमंकरे अहमंसि, तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते, तओ आउं विप्पजहंति विप्पजहित्ता तत्थ आरेणं चेव जे तसा पाणा जेहिं समणोवासगस्स For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy