________________
४४८
सूत्रकृताङ्ग सूत्रम् २/७/-/७९८ मू. (७९८) एवं ण्हं पञ्चक्खंताणं सुपच्चक्खायं भवइ, एवं ण्हं पञ्चक्खावेमाणाणं सुपच्चक्खावियं भवइ, एवं ते परंपच्चक्खावेमाणा नातियरंति सयं पइण्णं, नन्नत्य अभिओगेणं गाहावइचोरग्गहणविमोक्खणयाए तसभूएहिं पाणेहिं निहाय दंडं, एवमेव सइ भासाए परक्कमे विजमाणे जे ते कोहा वा लोहा व परं पञ्चक्खावेंति अयंपि नो उवएसे नो नेआउए भवइ, अवियआइंआउसो! गोयमा ! तुब्भंपि एवं रोयइ?।
वृ.तदेवं व्यवस्थिते नागरिकदृष्टान्तेन त्रसमेवस्थावरत्वेनायातंव्यापादयतोऽवश्यंभावी प्रतिज्ञाविलोपोयतः तत एव मदुक्तया वक्ष्यमाणनीत्याप्रत्याख्यानं कुर्वतां सुप्रत्याख्यातं भवति, एवमेवच प्रत्याख्यापयतांसुप्रत्याख्यापितं भवति, एवंचतेप्रत्याख्यापयन्तोनातिचरन्तिस्वीयां प्रतिज्ञामित्येतदर्शयितुमाह-'नन्नत्थे' त्यादि, तत्र गृहपतिः प्रत्याख्यानमेवं गृह्णाति, तद्यथा
'त्रसभूतेषु' वर्तमानकाले त्रसत्वेनोत्पन्नेषुप्राणिषुदण्डयतीतिदण्डः-प्राण्युपमर्दस्तं विहाय' परित्यज्य प्रत्याख्यानं करोति, तदिह भूतत्वविशेषणात्स्थावरपर्यायापन्नवधेऽपिनप्रतिज्ञाविलोपः तथा 'नान्यत्राभियोगेने ति राजाद्यभियोगादन्यत्र प्रत्याख्यानमिति । तथा गृहपतिचौरविमोक्षणतयेति, एतच्च भवद्भिः सम्यगुक्तं, एतदपित्रसकाये भूतत्वविशेषणमभ्युपगम्यतामिति, एतदभ्युपगमेऽपि हि यथा क्षीरविकृतिप्रत्याख्यायिनो दधिभक्षणेऽपि न प्रतिज्ञाविलोपः तथा त्रसभूताः सत्त्वा न हन्तव्या इत्येवंप्रतिज्ञावतः स्थावरहिंसायामपिन प्रत्याख्यानातिचारः।
तदेवं विद्यमाने सति भाषायाः' प्रत्याख्यानवाचः 'पराक्रमे भूतविशेषणाद्दोषपरिहारसा मर्थ्य एवं-पूर्वोक्तया नीत्या सति दोषपरिहरणोपाये ये केचन क्रोधाद्वा लोभावा 'परं' श्रावकादिकं निर्विशेषणमेव प्रत्याख्यापयन्ति, तेषां प्रत्याख्यानं ददतांमृषावादो भवति, गृह्णतांचावश्यंभावी व्रतविलोप इति, तदेवमयमपि नः अस्मदीयोपदेशाभ्युपगमो भूतत्वविशेषणविशिष्टः पक्षः किं भवतां 'नो' नैव नैयायिको न्यायोपपन्नोभवति?, इदमुक्तं भवति-भूतत्वविशेषणेन हि त्रसान् स्थावरोत्पन्नान् हिंसतोऽपि न प्रतिज्ञातिचार इति, अपिचैतदायुष्मन् गौतम् ! तुभ्यमपि रोचतेएवमेतद्यथा मया व्याख्यातम्।
मू. (७९९) सवायं भगवं गोयमे! उदयं पेढालपुत्तं एवं वयासी-आउसंतो! उदगा नो खलु अम्हे एयं रोयइ, जे ते समणा वा माहणा वा एवमाइक्खंतिजाव परुवेति नो खलुतेसमणा वा निग्गंथा वा भासं भासंति, अनुतावियं खलु ते भासं भासंति, अब्भाइक्खंति खलु ते समणे समणोवासएवा, जेहिंविअन्नेहिं जीवेहिं पाणेहिं भूएहिंसत्तेहिं संजमयंतिताणवितेअब्माइक्खंति, कस्सणं तं हेउं?, संसारिया खलु पाणा, तसावि पाणा थावरत्ताए पञ्चायति थावरावि पाणा तसत्ताए पञ्चायंतितसकायाओविप्पमुच्चमाणा थावरकायंसिउववजंति थावरकायाओविप्पमुच्चमाणा तसकायंसि उववजंति, तेसिं च णं तसकायंसि थावरकायंसि उव्वजंति थावरकायाओ विप्पमुञ्चमाणा तसकायंसि उववजंति, तेसिं च णं तसकायंसि उववन्नाणं ठाणमेयं अधत्तं।
वृ. एवमभिहितो गौतमः सद्वाचं सवादं वा तमुदकं पेढालपुत्रमेवं-वक्ष्यमाणमवादीत्, तद्यथा-नोखल्वायुष्मन्नुदकास्मभ्येतदेवं यद्यथा त्वयोच्यते तद्रोचत इति, इदमुक्तं भवति-यदिदं त्रसकायविरतौ भूतत्वविशेषणं क्रियते तन्निरर्थकतयाऽस्मभ्यं न रोचत इति । तदेवं व्यवस्थिते भो उदक ! ये ते श्रमणा वा ब्राह्मणा वा एवं भूतशब्दविशेषणत्वेन प्रत्याख्यानमाचक्षते, परैः पृष्टास्तथैव भाषन्तेप्रत्याख्यानं, स्वतःकुर्वन्तः कारयन्तश्चैवमिति-सविशेषणंप्रत्याख्यानं भाषन्ते,
Jain Education International
For Private & Personal Use Only
__www.jainelibrary.org