________________
श्रुतस्कन्धः -२, अध्ययनं-६,
४३७
सहस्रद्वयमपि नित्यं ये भोजन्ति, किंभूतानां कुलानि गृहाण्यामिषान्वेषणार्थिनो नित्यं येऽटन्ति ते कुलाटाः-मार्जाराः कुलाटा इव कुलाटा ब्राह्मणाः, यदिवा कुलानि क्षत्रियादिगृहाणि तानि नित्यं पिण्डपातान्वेषिणा पतर्कुकाणामालयो येषां ते कुलालयास्तेषां-निन्द्यजीविकोपगतानामेवंभूतानां स्नातकानांयः सहस्रद्वयं भोजयेत्सोऽसत्पात्रनिक्षिप्तदानोगच्छति बहुवेदनासुगतिषु।
किंभूतः सन्?-लोलपैः" आमिषगृ? रससातागौरवाद्युपपनैः जिनेन्द्रियवशगैः संप्रगाढोव्याप्तो, यदिवा किंभूते नरकेयाति?-लोलुपैः-आमिषगृनुभिरसुमद्भिाप्तोयोनरकस्तस्मिन्निति, किंभूतश्चासौदातानरकाभिसेवीभवति तदर्शयति-तीव्रः-असह्योयोऽभितापः-क्रकचपाटकुम्भीपाकतप्तत्रपुपानशाल्मल्यालिङ्गनादिरूपः स विद्यते यस्यासौ स तीव्राभितापीत्येवंभूतवेदनाभितप्तस्त्रयस्त्रिंशत्सागरोपमाणि यावदप्रतिष्ठाननरकाधिवासी भवतीति। मू. (७८२) दयावरं धम्म दुगुंछमाणा, वहावहं धम्म पसंसमाणा।
एगंपिजे भोययती असीलं, निवो निसं जाति कुओ सुरेहिं । वृ. अपिच-दया-प्राणिषु कृपा तया वरः-प्रधानो यो धर्मस्तमेवंभूतं धर्मं 'जुगुप्समानो' निन्दन्तथा वधं-प्राण्युपमईमावहतीतिवधावहस्तंतथाभूतं धर्मं प्रशंसन्' स्तुवन् एकमप्यशीलंनिरशीलं निव्रतं षडजीवकायोपमर्दैन यो भोजयेत्, किं पुनः प्रभूतान् ?, नृपो राजन्यो वा यः कश्चिन्मूढमतिर्धार्मिकं आत्मानंमन्यमानः, स वराकोकायोपमर्दैन यो भोजयेत्, किंपुनःप्रभूतान् नृपो राजन्यो वा यः कश्चिन्मूढमतिर्धार्मिकं आत्मानं मन्यमानः, सवराको निवेश नित्यान्धकारत्वान्निशा-नरकभूमिस्तां याति, कुतस्तस्यासुरेष्वपि-अधमदेवेष्वपि प्राप्तिरिति । तथा कर्मवशादसुमतां विचित्रजातिगमनाजातेरशाश्वतत्वमतो न जातिमदो विधेय इति ।
यदपिकैश्चिदुच्यते-यथा 'ब्राह्मणा ब्रह्मणोमुखाद्विनिर्गता बाहुभ्यां क्षत्रियाऊरुभ्यां वैश्याः पद्यांशूद्राः' इत्येतदप्यप्रमाणत्वादतिफल्गुप्रायं, तदभ्युपगमेचन विशेषोवर्णानांस्याद्, एकस्मात्रसूतेर्बुजशाखाप्रतिशाखाग्रभूतपनसोदुम्बरादिफलवद्, ब्रह्मणोवामुखादेरवयवानांचातुर्वण्याप्ति स्यात्, न चैतदिष्यते भवद्भिः, तथा यदि ब्राह्मणादीनां ब्रह्मणो मुखादेरुद्भवः साम्प्रतं किं जायते ?, अथ युगादावेतदित एवं च सति दृष्टहानिरदृष्टकल्पना स्यादिति । तथा यदपि कैश्चिदभ्यधायि सर्वज्ञनिक्षेपावसरे, तद्यथा-सर्वज्ञरहितोऽतीतः कालः कालत्वाद्वर्तमानकालवत्, एवं च सत्येतदपि शक्यते वक्तुं यथा-नातीतः कालो ब्रह्ममुखादिविनिर्गतचातुर्वर्ण्यसमन्वितः कालत्वाद्वर्तमानकाल-वद्, भवति चविशेषेपक्षीकृते सामान्यं हेतुरित्यतः प्रतिज्ञार्थंकदेशासिद्धता नाशङ्कनीयेति । जातेश्चानित्यत्वं युष्मसिद्धान्त एवाभिहितं, तद्यथा
-शृगालो वै एष जायते यः सपुरीषो दह्यत इत्यादिना, तथा॥१॥ _ 'सद्यः पतति मांसेन, लाक्षया लवणेन च।
त्र्यहेन शुद्रीभवति, ब्राह्मणः क्षीरविक्रयी।
-इत्यादि, परलोके चावश्यंभावी जातिपातः, यत उक्तम् - ॥१॥ “कायिकैः कर्मणां दोषैर्याति स्थावरतां नरः ।
वाचिकैः पक्षिमृगतां, मानसैरन्त्यजातिताम् ।
-इत्यादि, गुणैरप्येवंविधैर्न ब्राह्मणत्वं युज्यते, तद्यथा॥१॥ “षट्शतानिनियुज्यन्ते, पशूनां मध्यमेऽहनि ।
अश्वमेधस्य वचनान्यूनानि पशुभिस्त्रिभिः॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org